Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kintu shaulaH kramasha utsAhavAn bhUtvA yIshurIshvareNAbhiShikto jana etasmin pramANaM datvA dammeShak-nivAsiyihUdIyalokAn niruttarAn akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু শৌলঃ ক্ৰমশ উৎসাহৱান্ ভূৎৱা যীশুৰীশ্ৱৰেণাভিষিক্তো জন এতস্মিন্ প্ৰমাণং দৎৱা দম্মেষক্-নিৱাসিযিহূদীযলোকান্ নিৰুত্তৰান্ অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু শৌলঃ ক্রমশ উৎসাহৱান্ ভূৎৱা যীশুরীশ্ৱরেণাভিষিক্তো জন এতস্মিন্ প্রমাণং দৎৱা দম্মেষক্-নিৱাসিযিহূদীযলোকান্ নিরুত্তরান্ অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု ၑော်လး ကြမၑ ဥတ္သာဟဝါန် ဘူတွာ ယီၑုရီၑွရေဏာဘိၐိက္တော ဇန ဧတသ္မိန် ပြမာဏံ ဒတွာ ဒမ္မေၐက်-နိဝါသိယိဟူဒီယလောကာန် နိရုတ္တရာန် အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktO jana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAn niruttarAn akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:22
21 अन्तरसन्दर्भाः  

vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


phalataH khrIShTena duHkhabhogaH karttavyaH shmashAnadutthAna ncha karttavyaM yuShmAkaM sannidhau yasya yIshoH prastAvaM karomi sa IshvareNAbhiShiktaH sa etAH kathAH prakAshya pramANaM datvA sthirIkR^itavAn|


sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


tasmAt sarvve shrotArashchamatkR^itya kathitavanto yo yirUshAlamnagara etannAmnA prArthayitR^ilokAn vinAshitavAn evam etAdR^ishalokAn baddhvA pradhAnayAjakanikaTaM nayatItyAshayA etatsthAnamapyAgachChat saeva kimayaM na bhavati?


itthaM bahutithe kAle gate yihUdIyalokAstaM hantuM mantrayAmAsuH


etasmAd barNabbAstaM gR^ihItvA preritAnAM samIpamAnIya mArgamadhye prabhuH kathaM tasmai darshanaM dattavAn yAH kathAshcha kathitavAn sa cha yathAkShobhaH san dammeShaknagare yIsho rnAma prAchArayat etAn sarvvavR^ittAntAn tAn j nApitavAn|


yata Ishvaro j nAnavatastrapayituM mUrkhalokAn rochitavAn balAni cha trapayitum Ishvaro durbbalAn rochitavAn|


tataH paraM varShatraye vyatIte.ahaM pitaraM sambhAShituM yirUshAlamaM gatvA pa nchadashadinAni tena sArddham atiShThaM|


mahyaM shaktidAtA yo.asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्