Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো ঽননিযো গৎৱা গৃহং প্ৰৱিশ্য তস্য গাত্ৰে হস্তাৰ্প্ৰণং কৃৎৱা কথিতৱান্, হে ভ্ৰাতঃ শৌল ৎৱং যথা দৃষ্টিং প্ৰাপ্নোষি পৱিত্ৰেণাত্মনা পৰিপূৰ্ণো ভৱসি চ, তদৰ্থং তৱাগমনকালে যঃ প্ৰভুযীশুস্তুভ্যং দৰ্শনম্ অদদাৎ স মাং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো ঽননিযো গৎৱা গৃহং প্রৱিশ্য তস্য গাত্রে হস্তার্প্রণং কৃৎৱা কথিতৱান্, হে ভ্রাতঃ শৌল ৎৱং যথা দৃষ্টিং প্রাপ্নোষি পৱিত্রেণাত্মনা পরিপূর্ণো ভৱসি চ, তদর্থং তৱাগমনকালে যঃ প্রভুযীশুস্তুভ্যং দর্শনম্ অদদাৎ স মাং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော 'နနိယော ဂတွာ ဂၖဟံ ပြဝိၑျ တသျ ဂါတြေ ဟသ္တာရ္ပြဏံ ကၖတွာ ကထိတဝါန်, ဟေ ဘြာတး ၑော်လ တွံ ယထာ ဒၖၐ္ဋိံ ပြာပ္နောၐိ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏော ဘဝသိ စ, တဒရ္ထံ တဝါဂမနကာလေ ယး ပြဘုယီၑုသ္တုဘျံ ဒရ္ၑနမ် အဒဒါတ် သ မာံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:17
36 अन्तरसन्दर्भाः  

aparam yathA sa shishUnAM gAtreShu hastaM datvA prArthayate, tadarthaM tatsamIMpaM shishava AnIyanta, tata AnayitR^in shiShyAstiraskR^itavantaH|


mama kanyA mR^itaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviShyati|


apara ncha teShAmapratyayAt sa vismitaH kiyatAM rogiNAM vapuHShu hastam arpayitvA kevalaM teShAmArogyakaraNAd anyat kimapi chitrakAryyaM karttAM na shaktaH|


tato mariyamaH sambodhanavAkye ilIshevAyAH karNayoH praviShTamAtre sati tasyA garbbhasthabAlako nanartta| tata ilIshevA pavitreNAtmanA paripUrNA satI


tadA yohanaH pitA sikhariyaH pavitreNAtmanA paripUrNaH san etAdR^ishaM bhaviShyadvAkyaM kathayAmAsa|


ato he bAlaka tvantu sarvvebhyaH shreShTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviShyasi| asmAkaM charaNAn kSheme mArge chAlayituM sadA| evaM dhvAnte.arthato mR^ityoshChAyAyAM ye tu mAnavAH|


kintu tava yaH putro veshyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puShTaM govatsaM mAritavAn|


kintu tavAyaM bhrAtA mR^itaH punarajIvId hAritashcha bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum uchitamasmAkam|


sarvveShAM lokAnAM mahAnandajanakam imaM ma NgalavR^ittAntaM yuShmAn j nApayAmi|


sarvveShAM prabhu ryo yIshukhrIShTastena Ishvara isrAyelvaMshAnAM nikaTe susaMvAdaM preShya sammelanasya yaM saMvAdaM prAchArayat taM saMvAdaM yUyaM shrutavantaH|


tatastairupavAsaprArthanayoH kR^itayoH satoste tayo rgAtrayo rhastArpaNaM kR^itvA tau vyasR^ijan|


tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|


tataH paulena teShAM gAtreShu kare.arpite teShAmupari pavitra AtmAvarUDhavAn, tasmAt te nAnAdeshIyA bhAShA bhaviShyatkathAshcha kathitavantaH|


tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAchitavAn tadanusAreNAnyadeshIyAnAM bhAShA uktavantaH|


iti shrutvA te prabhuM dhanyaM prochya vAkyamidam abhAShanta, he bhrAta ryihUdIyAnAM madhye bahusahasrANi lokA vishvAsina Asate kintu te sarvve vyavasthAmatAchAriNa etat pratyakShaM pashyasi|


tadAhaM pR^iShTavAn he prabho ko bhavAn? tataH sa kathitavAn yaM yIshuM tvaM tADayasi sohaM,


itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Ishvarasya kathAm akShobheNa prAchArayan|


preritAnAM samakSham Anayan, tataste prArthanAM kR^itvA teShAM shiraHsu hastAn Arpayan|


kintu preritAbhyAM teShAM gAtreShu kareShvarpiteShu satsu te pavitram AtmAnam prApnuvan|


ityuktamAtre tasya chakShurbhyAm mInashalkavad vastuni nirgate tatkShaNAt sa prasannachakShu rbhUtvA protthAya majjito.abhavat bhuktvA pItvA sabalobhavachcha|


aparam Ishvarasya mahimnaH prakAshArthaM khrIShTo yathA yuShmAn pratyagR^ihlAt tathA yuShmAkamapyeko jano.anyajanaM pratigR^ihlAtu|


AdyaH puruShe mR^ida utpannatvAt mR^iNmayo dvitIyashcha puruShaH svargAd AgataH prabhuH|


sarvvasheShe.akAlajAtatulyo yo.ahaM, so.ahamapi tasya darshanaM prAptavAn|


ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIshuH khrIShTaH kiM mayA nAdarshi? yUyamapi kiM prabhunA madIyashramaphalasvarUpA na bhavatha?


prAchInagaNahastArpaNasahitena bhaviShyadvAkyena yaddAnaM tubhyaM vishrANitaM tavAntaHsthe tasmin dAne shithilamanA mA bhava|


kasyApi mUrddhi hastAparNaM tvarayA mAkArShIH| parapApAnA nchAMshI mA bhava| svaM shuchiM rakSha|


ato heto rmama hastArpaNena labdho ya Ishvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|


puna rdAsamiva lapsyase tannahi kintu dAsAt shreShThaM mama priyaM tava cha shArIrikasambandhAt prabhusambandhAchcha tato.adhikaM priyaM bhrAtaramiva|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्