Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তস্মাদ্ অননিযঃ প্ৰত্যৱদৎ হে প্ৰভো যিৰূশালমি পৱিত্ৰলোকান্ প্ৰতি সোঽনেকহিংসাং কৃতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তস্মাদ্ অননিযঃ প্রত্যৱদৎ হে প্রভো যিরূশালমি পৱিত্রলোকান্ প্রতি সোঽনেকহিংসাং কৃতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တသ္မာဒ် အနနိယး ပြတျဝဒတ် ဟေ ပြဘော ယိရူၑာလမိ ပဝိတြလောကာန် ပြတိ သော'နေကဟိံသာံ ကၖတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:13
31 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


matametad dviShTvA tadgrAhinArIpuruShAn kArAyAM baddhvA teShAM prANanAshaparyyantAM vipakShatAm akaravam|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


tatkAlaparyyanataM shaulaH prabhoH shiShyANAM prAtikUlyena tADanAbadhayoH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA


tasmAt sarvve shrotArashchamatkR^itya kathitavanto yo yirUshAlamnagara etannAmnA prArthayitR^ilokAn vinAshitavAn evam etAdR^ishalokAn baddhvA pradhAnayAjakanikaTaM nayatItyAshayA etatsthAnamapyAgachChat saeva kimayaM na bhavati?


tataH paraM pitaraH sthAne sthAne bhramitvA sheShe lodnagaranivAsipavitralokAnAM samIpe sthitavAn|


tataH pitarastasyAH karau dhR^itvA uttolya pavitralokAn vidhavAshchAhUya teShAM nikaTe sajIvAM tAM samArpayat|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


yihUdAdeshasthAnAm avishvAsilokAnAM karebhyo yadahaM rakShAM labheya madIyaitena sevanakarmmaNA cha yad yirUshAlamasthAH pavitralokAstuShyeyuH,


aparaM philalago yUliyA nIriyastasya bhaginyalumpA chaitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM j nApayadhvaM|


yUyaM tAM prabhumAshritAM vij nAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuShmattastasyA ya upakAro bhavituM shaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama chopakAraH kR^itaH|


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


yata IshvaraH kushAsanajanako nahi sushAsanajanaka eveti pavitralokAnAM sarvvasamitiShu prakAshate|


pavitralokAnAM kR^ite yo.arthasaMgrahastamadhi gAlAtIyadeshasya samAjA mayA yad AdiShTAstad yuShmAbhirapi kriyatAM|


ahaM yuShmAn trapayitumichChan vadAmi yR^iShmanmadhye kimeko.api manuShyastAdR^ig buddhimAnnahi yo bhrAtR^ivivAdavichAraNe samarthaH syAt?


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


sarvve pavitralokA visheShataH kaisarasya parijanA yuShmAn namaskurvvate|


asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn prati prasAdaM shAnti ncha kriyAstAM|


yuShmAkaM sarvvAn nAyakAn pavitralokAMshcha namaskuruta| aparam itAliyAdeshIyAnAM namaskAraM j nAsyatha|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्