Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo .asAnagaraM yAti taM mArgaM gachCha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততঃ পৰম্ ঈশ্ৱৰস্য দূতঃ ফিলিপম্ ইত্যাদিশৎ, ৎৱমুত্থায দক্ষিণস্যাং দিশি যো মাৰ্গো প্ৰান্তৰস্য মধ্যেন যিৰূশালমো ঽসানগৰং যাতি তং মাৰ্গং গচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততঃ পরম্ ঈশ্ৱরস্য দূতঃ ফিলিপম্ ইত্যাদিশৎ, ৎৱমুত্থায দক্ষিণস্যাং দিশি যো মার্গো প্রান্তরস্য মধ্যেন যিরূশালমো ঽসানগরং যাতি তং মার্গং গচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတး ပရမ် ဤၑွရသျ ဒူတး ဖိလိပမ် ဣတျာဒိၑတ်, တွမုတ္ထာယ ဒက္ၐိဏသျာံ ဒိၑိ ယော မာရ္ဂော ပြာန္တရသျ မဓျေန ယိရူၑာလမော 'သာနဂရံ ယာတိ တံ မာရ္ဂံ ဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yO mArgO prAntarasya madhyEna yirUzAlamO 'sAnagaraM yAti taM mArgaM gaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:26
18 अन्तरसन्दर्भाः  

tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


ityupadishya dUte prasthite sati karNIliyaH svagR^ihasthAnAM dAsAnAM dvau janau nityaM svasa NginAM sainyAnAm ekAM bhaktasenA nchAhUya


ataH kutrachin nirupitadine herod rAjakIyaM parichChadaM paridhAya siMhAsane samupavishya tAn prati kathAm uktavAn|


yato yasyeshvarasya loko.ahaM ya nchAhaM paricharAmi tadIya eko dUto hyo rAtrau mamAntike tiShThan kathitavAn,


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|


tadA philipaH shomiroNnagaraM gatvA khrIShTAkhyAnaM prAchArayat;


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्