Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:60 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

60 tasmAt sa jAnunI pAtayitvA prochchaiH shabdaM kR^itvA, he prabhe pApametad eteShu mA sthApaya, ityuktvA mahAnidrAM prApnot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

60 तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্ৰোচ্চৈঃ শব্দং কৃৎৱা, হে প্ৰভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্ৰাং প্ৰাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্রোচ্চৈঃ শব্দং কৃৎৱা, হে প্রভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্রাং প্রাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 တသ္မာတ် သ ဇာနုနီ ပါတယိတွာ ပြောစ္စဲး ၑဗ္ဒံ ကၖတွာ, ဟေ ပြဘေ ပါပမေတဒ် ဧတေၐု မာ သ္ထာပယ, ဣတျုက္တွာ မဟာနိဒြာံ ပြာပ္နောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:60
23 अन्तरसन्दर्भाः  

bhUmishchakampe bhUdharovyadIryyata cha| shmashAne mukte bhUripuNyavatAM suptadehA udatiShThan,


kintvahaM yuShmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye cha yuShmAn shapante, tAna, AshiShaM vadata, ye cha yuShmAn R^iृtIyante, teShAM ma NgalaM kuruta, ye cha yuShmAn nindanti, tADayanti cha, teShAM kR^ite prArthayadhvaM|


pashchAt sa tasmAd ekasharakShepAd bahi rgatvA jAnunI pAtayitvA etat prArthayA nchakre,


tadA yIshurakathayat, he pitaretAn kShamasva yata ete yat karmma kurvvanti tan na viduH; pashchAtte guTikApAtaM kR^itvA tasya vastrANi vibhajya jagR^ihuH|


ye cha yuShmAn shapanti tebhya AshiShaM datta ye cha yuShmAn avamanyante teShAM ma NgalaM prArthayadhvaM|


imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritobhUd idAnIM taM nidrAto jAgarayituM gachChAmi|


dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;


etAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


etatkAraNAd yuShmAkaM bhUrisho lokA durbbalA rogiNashcha santi bahavashcha mahAnidrAM gatAH|


aparaM khrIShTAshritA ye mAnavA mahAnidrAM gatAste.api nAshaM gatAH|


idAnIM khrIShTo mR^ityudashAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtashcha|


tataH paraM pa nchashatAdhikasaMkhyakebhyo bhrAtR^ibhyo yugapad darshanaM dattavAn teShAM kechit mahAnidrAM gatA bahutarAshchAdyApi varttante|


jAgrato nidrAgatA vA vayaM yat tena prabhunA saha jIvAmastadarthaM so.asmAkaM kR^ite prANAn tyaktavAn|


mama prathamapratyuttarasamaye ko.api mama sahAyo nAbhavat sarvve mAM paryyatyajan tAn prati tasya doShasya gaNanA na bhUyAt;


vadiShyanti prabhorAgamanasya pratij nA kutra? yataH pitR^ilokAnAM mahAnidrAgamanAt paraM sarvvANi sR^iShTerArambhakAle yathA tathaivAvatiShThante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्