Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 sa cha misaradeshe sUphnAmni samudre cha pashchAt chatvAriMshadvatsarAn yAvat mahAprAntare nAnAprakArANyadbhutAni karmmANi lakShaNAni cha darshayitvA tAn bahiH kR^itvA samAninAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 স চ মিসৰদেশে সূফ্নাম্নি সমুদ্ৰে চ পশ্চাৎ চৎৱাৰিংশদ্ৱৎসৰান্ যাৱৎ মহাপ্ৰান্তৰে নানাপ্ৰকাৰাণ্যদ্ভুতানি কৰ্ম্মাণি লক্ষণানি চ দৰ্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 স চ মিসরদেশে সূফ্নাম্নি সমুদ্রে চ পশ্চাৎ চৎৱারিংশদ্ৱৎসরান্ যাৱৎ মহাপ্রান্তরে নানাপ্রকারাণ্যদ্ভুতানি কর্ম্মাণি লক্ষণানি চ দর্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သ စ မိသရဒေၑေ သူဖ္နာမ္နိ သမုဒြေ စ ပၑ္စာတ် စတွာရိံၑဒွတ္သရာန် ယာဝတ် မဟာပြာန္တရေ နာနာပြကာရာဏျဒ္ဘုတာနိ ကရ္မ္မာဏိ လက္ၐဏာနိ စ ဒရ္ၑယိတွာ တာန် ဗဟိး ကၖတွာ သမာနိနာယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:36
38 अन्तरसन्दर्भाः  

tadA yIshurakathayad AshcharyyaM karmma chitraM chihnaM cha na dR^iShTA yUyaM na pratyeShyatha|


chatvAriMshadvatsarAn yAvachcha mahAprAntare teShAM bharaNaM kR^itvA


tasmAd IshvarasteShAM prati vimukhaH san AkAshasthaM jyotirgaNaM pUjayituM tebhyo.anumatiM dadau, yAdR^ishaM bhaviShyadvAdinAM grantheShu likhitamAste, yathA, isrAyelIyavaMshA re chatvAriMshatsamAn purA| mahati prAntare saMsthA yUyantu yAni cha| balihomAdikarmmANi kR^itavantastu tAni kiM| mAM samuddishya yuShmAbhiH prakR^itAnIti naiva cha|


tarhi purA parIkShAyA dine prAntaramadhyataH| madAj nAnigrahasthAne yuShmAbhistu kR^itaM yathA| tathA mA kurutedAnIM kaThinAni manAMsi vaH|


yuShmAkaM pitarastatra matparIkShAm akurvvata| kurvvadbhi rme.anusandhAnaM tairadR^ishyanta matkriyAH| chatvAriMshatsamA yAvat kruddhvAhantu tadanvaye|


parameshvaro.aparamapi kathayati teShAM pUrvvapuruShANAM misaradeshAd AnayanArthaM yasmin dine.ahaM teShAM karaM dhR^itvA taiH saha niyamaM sthirIkR^itavAn taddinasya niyamAnusAreNa nahi yatastai rmama niyame la Nghite.ahaM tAn prati chintAM nAkaravaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्