Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 pashchAt tai rlobhitAH katipayajanAH kathAmenAm akathayan, vayaM tasya mukhato mUsA Ishvarasya cha nindAvAkyam ashrauShma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্চাৎ তৈ ৰ্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱৰস্য চ নিন্দাৱাক্যম্ অশ্ৰৌষ্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্চাৎ তৈ র্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱরস্য চ নিন্দাৱাক্যম্ অশ্রৌষ্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑ္စာတ် တဲ ရ္လောဘိတား ကတိပယဇနား ကထာမေနာမ် အကထယန်, ဝယံ တသျ မုခတော မူသာ ဤၑွရသျ စ နိန္ဒာဝါကျမ် အၑြော်ၐ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan, vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:11
28 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|


te pitaraM mA ncha na jAnanti, tasmAd yuShmAn pratIdR^isham AchariShyanti|


mUsAvaktreNeshvaro jagAda tajjAnImaH kintveSha kutratyaloka iti na jAnImaH|


yataH pUrvvakAlato mUsAvyavasthAprachAriNo lokA nagare nagare santi prativishrAmavAra ncha bhajanabhavane tasyAH pATho bhavati|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


prochchaiH prAvochan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteShAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn shikShayati sa eShaH; visheShataH sa bhinnadeshIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


bhavAn taM yirUshAlamam Anetum Aj nApayatviti vinIya te tasmAd anugrahaM vA nChitavantaH|


paule samupasthite sati yirUshAlamnagarAd AgatA yihUdIyalokAstaM chaturdishi saMveShTya tasya viruddhaM bahUn mahAdoShAn utthApitavantaH kintu teShAM kimapi pramANaM dAtuM na shaknuvantaH|


vAraM vAraM bhajanabhavaneShu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMshcha punashcha tAn prati mahAkrodhAd unmattaH san videshIyanagarANi yAvat tAn tADitavAn|


kintu stiphAno j nAnena pavitreNAtmanA cha IdR^ishIM kathAM kathitavAn yasyAste ApattiM karttuM nAshaknuvan|


te lokAnAM lokaprAchInAnAm adhyApakAnA ncha pravR^ittiM janayitvA stiphAnasya sannidhim Agatya taM dhR^itvA mahAsabhAmadhyam Anayan|


tadanantaraM katipayajaneShu mithyAsAkShiShu samAnIteShu te.akathayan eSha jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|


ma NgalArthaM pApamapi karaNIyamiti vAkyaM tvayA kuto nochyate? kintu yairuchyate te nitAntaM daNDasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyuchyata ityasmAkaM glAniM kurvvantaH kiyanto lokA vadanti|


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्