Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 কিন্তু তস্য নামাৰ্থং ৱযং লজ্জাভোগস্য যোগ্যৎৱেন গণিতা ইত্যত্ৰ তে সানন্দাঃ সন্তঃ সভাস্থানাং সাক্ষাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 কিন্তু তস্য নামার্থং ৱযং লজ্জাভোগস্য যোগ্যৎৱেন গণিতা ইত্যত্র তে সানন্দাঃ সন্তঃ সভাস্থানাং সাক্ষাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ကိန္တု တသျ နာမာရ္ထံ ဝယံ လဇ္ဇာဘောဂသျ ယောဂျတွေန ဂဏိတာ ဣတျတြ တေ သာနန္ဒား သန္တး သဘာသ္ထာနာံ သာက္ၐာဒ် အဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:41
18 अन्तरसन्दर्भाः  

yadA lokA manuShyasUno rnAmaheto ryuShmAn R^iृtIyiShyante pR^ithak kR^itvA nindiShyanti, adhamAniva yuShmAn svasamIpAd dUrIkariShyanti cha tadA yUyaM dhanyAH|


kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


iti shrutvA te pratyUShe mandira upasthAya upadiShTavantaH| tadA sahacharagaNena sahito mahAyAjaka Agatya mantrigaNam isrAyelvaMshasya sarvvAn rAjasabhAsadaH sabhAsthAn kR^itvA kArAyAstAn ApayituM padAtigaNaM preritavAn|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


yataste tasya nAmnA yAtrAM vidhAya bhinnajAtIyebhyaH kimapi na gR^ihItavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्