Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 yaM yIshuM yUyaM krushe vedhitvAhata tam asmAkaM paitR^ika Ishvara utthApya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যং যীশুং যূযং ক্ৰুশে ৱেধিৎৱাহত তম্ অস্মাকং পৈতৃক ঈশ্ৱৰ উত্থাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যং যীশুং যূযং ক্রুশে ৱেধিৎৱাহত তম্ অস্মাকং পৈতৃক ঈশ্ৱর উত্থাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယံ ယီၑုံ ယူယံ ကြုၑေ ဝေဓိတွာဟတ တမ် အသ္မာကံ ပဲတၖက ဤၑွရ ဥတ္ထာပျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:30
16 अन्तरसन्दर्भाः  

tameva saphalaM karttaM tathA shatrugaNasya cha| R^iृtIyAkAriNashchaiva karebhyo rakShaNAya naH|


vaya ncha yihUdIyadeshe yirUshAlamnagare cha tena kR^itAnAM sarvveShAM karmmaNAM sAkShiNo bhavAmaH| lokAstaM krushe viddhvA hatavantaH,


idaM yadvachanaM dvitIyagIte likhitamAste tad yIshorutthAnena teShAM santAnA ye vayam asmAkaM sannidhau tena pratyakShI kR^itaM, yuShmAn imaM susaMvAdaM j nApayAmi|


ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|


tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|


ata Ishvaro nijaputraM yIshum utthApya yuShmAkaM sarvveShAM svasvapApAt parAvarttya yuShmabhyam AshiShaM dAtuM prathamatastaM yuShmAkaM nikaTaM preShitavAn|


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्