Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 iti shrutvA te pratyUShe mandira upasthAya upadiShTavantaH| tadA sahacharagaNena sahito mahAyAjaka Agatya mantrigaNam isrAyelvaMshasya sarvvAn rAjasabhAsadaH sabhAsthAn kR^itvA kArAyAstAn ApayituM padAtigaNaM preritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ইতি শ্ৰুৎৱা তে প্ৰত্যূষে মন্দিৰ উপস্থায উপদিষ্টৱন্তঃ| তদা সহচৰগণেন সহিতো মহাযাজক আগত্য মন্ত্ৰিগণম্ ইস্ৰাযেল্ৱংশস্য সৰ্ৱ্ৱান্ ৰাজসভাসদঃ সভাস্থান্ কৃৎৱা কাৰাযাস্তান্ আপযিতুং পদাতিগণং প্ৰেৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ইতি শ্রুৎৱা তে প্রত্যূষে মন্দির উপস্থায উপদিষ্টৱন্তঃ| তদা সহচরগণেন সহিতো মহাযাজক আগত্য মন্ত্রিগণম্ ইস্রাযেল্ৱংশস্য সর্ৱ্ৱান্ রাজসভাসদঃ সভাস্থান্ কৃৎৱা কারাযাস্তান্ আপযিতুং পদাতিগণং প্রেরিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဣတိ ၑြုတွာ တေ ပြတျူၐေ မန္ဒိရ ဥပသ္ထာယ ဥပဒိၐ္ဋဝန္တး၊ တဒါ သဟစရဂဏေန သဟိတော မဟာယာဇက အာဂတျ မန္တြိဂဏမ် ဣသြာယေလွံၑသျ သရွွာန် ရာဇသဘာသဒး သဘာသ္ထာန် ကၖတွာ ကာရာယာသ္တာန် အာပယိတုံ ပဒါတိဂဏံ ပြေရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:21
16 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


atha prabhAte sati lokaprA nchaH pradhAnayAjakA adhyApakAshcha sabhAM kR^itvA madhyesabhaM yIshumAnIya paprachChuH, tvam abhiShikatosi na vAsmAn vada|


pIlAto.avadad ahaM kiM yihUdIyaH? tava svadeshIyA visheShataH pradhAnayAjakA mama nikaTe tvAM samArpayana, tvaM kiM kR^itavAn?


tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|


yato yadyad adrAkShIrashrauShIshcha sarvveShAM mAnavAnAM samIpe tvaM teShAM sAkShI bhaviShyasi|


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


te mahAsabhAyA madhye tAn asthApayan tataH paraM mahAyAjakastAn apR^ichChat,


etasminneva samaye tatsabhAsthAnAM sarvvalokAnAM madhye sukhyAto gamilIyelnAmaka eko jano vyavasthApakaH phirUshiloka utthAya preritAn kShaNArthaM sthAnAntaraM gantum Adishya kathitavAn,


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्