Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অনন্তৰং মহাযাজকঃ সিদূকিনাং মতগ্ৰাহিণস্তেষাং সহচৰাশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অনন্তরং মহাযাজকঃ সিদূকিনাং মতগ্রাহিণস্তেষাং সহচরাশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနန္တရံ မဟာယာဇကး သိဒူကိနာံ မတဂြာဟိဏသ္တေၐာံ သဟစရာၑ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:17
24 अन्तरसन्दर्भाः  

aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ;


tataH phirUshinaH parasparaM vaktum Arabhanta yuShmAkaM sarvvAshcheShTA vR^ithA jAtAH, iti kiM yUyaM na budhyadhve? pashyata sarvve lokAstasya pashchAdvarttinobhavan|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|


kintu vishvAsahInA yihUdIyalokA IrShyayA paripUrNAH santo haTaTsya katinayalampaTalokAn sa NginaH kR^itvA janatayA nagaramadhye mahAkalahaM kR^itvA yAsono gR^iham Akramya preritAn dhR^itvA lokanivahasya samIpam AnetuM cheShTitavantaH|


parameshasya tenaivAbhiShiktasya janasya cha| viruddhamabhitiShThanti pR^ithivyAH patayaH kutaH||


kiyaphA yohan sikandara ityAdayo mahAyAjakasya j nAtayaH sarvve yirUshAlamnagare militAH|


chaturdiksthanagarebhyo bahavo lokAH sambhUya rogiNo.apavitrabhutagrastAMshcha yirUshAlamam Anayan tataH sarvve svasthA akriyanta|


te pUrvvapuruShA IrShyayA paripUrNA misaradeshaM preShayituM yUShaphaM vyakrINan|


pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye.adhikAraH kadAcha na lapsyate|


yUyaM kiM manyadhve? shAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrShyArthaM prema karoti?


sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्