Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 striyaH puruShAshcha bahavo lokA vishvAsya prabhuM sharaNamApannAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 স্ত্ৰিযঃ পুৰুষাশ্চ বহৱো লোকা ৱিশ্ৱাস্য প্ৰভুং শৰণমাপন্নাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 স্ত্রিযঃ পুরুষাশ্চ বহৱো লোকা ৱিশ্ৱাস্য প্রভুং শরণমাপন্নাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သ္တြိယး ပုရုၐာၑ္စ ဗဟဝေါ လောကာ ဝိၑွာသျ ပြဘုံ ၑရဏမာပန္နား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:14
24 अन्तरसन्दर्भाः  

sa svayaM sAdhu rvishvAsena pavitreNAtmanA cha paripUrNaH san ganoniShTayA prabhAvAsthAM karttuM sarvvAn upadiShTavAn tena prabhoH shiShyA aneke babhUvuH|


tataH paraM ye sAnandAstAM kathAm agR^ihlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteShAM sapakShAH santaH


parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


matametad dviShTvA tadgrAhinArIpuruShAn kArAyAM baddhvA teShAM prANanAshaparyyantAM vipakShatAm akaravam|


tathApi ye lokAstayorupadesham ashR^iNvan teShAM prAyeNa pa nchasahasrANi janA vyashvasan|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


striyaM puruSha ncha tanmatagrAhiNaM yaM ka nchit pashyati tAn dhR^itvA baddhvA yirUshAlamam AnayatItyAshayena dammeShaknagarIyaM dharmmasamAjAn prati patraM yAchitavAn|


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


etAdR^ishaM dR^iShTvA lodshAroNanivAsino lokAH prabhuM prati parAvarttanta|


eShA kathA samastayAphonagaraM vyAptA tasmAd aneke lokAH prabhau vyashvasan|


bilIyAladevena sAkaM khrIShTasya vA kA sandhiH? avishvAsinA sArddhaM vA vishvAsilokasyAMshaH kaH?


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्