Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tasminneva samaye mandirapraveshakAnAM samIpe bhikShAraNArthaM yaM janmakha njamAnuShaM lokA mandirasya sundaranAmni dvAre pratidinam asthApayan taM vahantastadvAraM Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মিন্নেৱ সমযে মন্দিৰপ্ৰৱেশকানাং সমীপে ভিক্ষাৰণাৰ্থং যং জন্মখঞ্জমানুষং লোকা মন্দিৰস্য সুন্দৰনাম্নি দ্ৱাৰে প্ৰতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱাৰং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মিন্নেৱ সমযে মন্দিরপ্রৱেশকানাং সমীপে ভিক্ষারণার্থং যং জন্মখঞ্জমানুষং লোকা মন্দিরস্য সুন্দরনাম্নি দ্ৱারে প্রতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱারং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မိန္နေဝ သမယေ မန္ဒိရပြဝေၑကာနာံ သမီပေ ဘိက္ၐာရဏာရ္ထံ ယံ ဇန္မခဉ္ဇမာနုၐံ လောကာ မန္ဒိရသျ သုန္ဒရနာမ္နိ ဒွါရေ ပြတိဒိနမ် အသ္ထာပယန် တံ ဝဟန္တသ္တဒွါရံ အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:2
9 अन्तरसन्दर्भाः  

sarvvA Nge kShatayukta iliyAsaranAmA kashchid daridrastasya dhanavato bhojanapAtrAt patitam uchChiShTaM bhoktuM vA nChan tasya dvAre patitvAtiShThat;


atha tasmin yirIhoH purasyAntikaM prApte kashchidandhaH pathaH pArshva upavishya bhikShAm akarot


apara ncha samIpavAsino lokA ye cha taM pUrvvamandham apashyan te bakttum Arabhanta yondhaloko vartmanyupavishyAbhikShata sa evAyaM janaH kiM na bhavati?


he karNIliya tvadIyA prArthanA Ishvarasya karNagocharIbhUtA tava dAnAdi cha sAkShisvarUpaM bhUtvA tasya dR^iShTigocharamabhavat|


kintu sa taM dR^iShTvA bhIto.akathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi cha sAkShisvarUpaM bhUtveshvarasya gocharamabhavat|


tatrobhayapAdayoshchalanashaktihIno janmArabhya kha njaH kadApi gamanaM nAkarot etAdR^isha eko mAnuSho lustrAnagara upavishya paulasya kathAM shrutavAn|


mandirasya sundare dvAre ya upavishya bhikShitavAn saevAyam iti j nAtvA taM prati tayA ghaTanayA chamatkR^itA vismayApannAshchAbhavan|


yasya mAnuShasyaitat svAsthyakaraNam AshcharyyaM karmmAkriyata tasya vayashchatvAriMshadvatsarA vyatItAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्