प्रेरिता 3:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script18 kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari18 किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 কিন্ত্ৱীশ্ৱৰঃ খ্ৰীষ্টস্য দুঃখভোগে ভৱিষ্যদ্ৱাদিনাং মুখেভ্যো যাং যাং কথাং পূৰ্ৱ্ৱমকথযৎ তাঃ কথা ইত্থং সিদ্ধা অকৰোৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 কিন্ত্ৱীশ্ৱরঃ খ্রীষ্টস্য দুঃখভোগে ভৱিষ্যদ্ৱাদিনাং মুখেভ্যো যাং যাং কথাং পূর্ৱ্ৱমকথযৎ তাঃ কথা ইত্থং সিদ্ধা অকরোৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 ကိန္တွီၑွရး ခြီၐ္ဋသျ ဒုးခဘောဂေ ဘဝိၐျဒွါဒိနာံ မုခေဘျော ယာံ ယာံ ကထာံ ပူရွွမကထယတ် တား ကထာ ဣတ္ထံ သိဒ္ဓါ အကရောတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script18 kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt| अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|