Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 he bhrAtaro yUyaM yuShmAkam adhipatayashcha aj nAtvA karmmANyetAni kR^itavanta idAnIM mamaiSha bodho jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰো যূযং যুষ্মাকম্ অধিপতযশ্চ অজ্ঞাৎৱা কৰ্ম্মাণ্যেতানি কৃতৱন্ত ইদানীং মমৈষ বোধো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরো যূযং যুষ্মাকম্ অধিপতযশ্চ অজ্ঞাৎৱা কর্ম্মাণ্যেতানি কৃতৱন্ত ইদানীং মমৈষ বোধো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရော ယူယံ ယုၐ္မာကမ် အဓိပတယၑ္စ အဇ္ဉာတွာ ကရ္မ္မာဏျေတာနိ ကၖတဝန္တ ဣဒါနီံ မမဲၐ ဗောဓော ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:17
23 अन्तरसन्दर्भाः  

pashchAt pIlAtaH pradhAnayAjakAn shAsakAn lokAMshcha yugapadAhUya babhAShe,


tadA yIshurakathayat, he pitaretAn kShamasva yata ete yat karmma kurvvanti tan na viduH; pashchAtte guTikApAtaM kR^itvA tasya vastrANi vibhajya jagR^ihuH|


kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


te pitaraM mA ncha na jAnanti, tasmAd yuShmAn pratIdR^isham AchariShyanti|


tataste vyAharan tvamapi kiM gAlIlIyalokaH? vivichya pashya galIli kopi bhaviShyadvAdI notpadyate|


yirUshAlamnivAsinasteShAm adhipatayashcha tasya yIshoH parichayaM na prApya prativishrAmavAraM paThyamAnAnAM bhaviShyadvAdikathAnAm abhiprAyam abuddhvA cha tasya vadhena tAH kathAH saphalA akurvvan|


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


nAsaratIyayIsho rnAmno viruddhaM nAnAprakArapratikUlAcharaNam uchitam ityahaM manasi yathArthaM vij nAya


tadA te tam avAdiShuH, yihUdIyadeshAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteShAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayachcha|


asmAkam agre.agre gantuुm asmadarthaM devagaNaM nirmmAhi yato yo mUsA asmAn misaradeshAd bahiH kR^itvAnItavAn tasya kiM jAtaM tadasmAbhi rna j nAyate|


IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


ihalokasyAdhipatInAM kenApi tat j nAnaM na labdhaM, labdhe sati te prabhAvavishiShTaM prabhuM krushe nAhaniShyan|


teShAM manAMsi kaThinIbhUtAni yatasteShAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi prachChannastiShThati|


yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,


kintu yadi sharIre mayA jIvitavyaM tarhi tat karmmaphalaM phaliShyati tasmAt kiM varitavyaM tanmayA na j nAyate|


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्