Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tR^itIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gachChataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তৃতীযযামৱেলাযাং সত্যাং প্ৰাৰ্থনাযাঃ সমযে পিতৰযোহনৌ সম্ভূয মন্দিৰং গচ্ছতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তৃতীযযামৱেলাযাং সত্যাং প্রার্থনাযাঃ সমযে পিতরযোহনৌ সম্ভূয মন্দিরং গচ্ছতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တၖတီယယာမဝေလာယာံ သတျာံ ပြာရ္ထနာယား သမယေ ပိတရယောဟနော် သမ္ဘူယ မန္ဒိရံ ဂစ္ဆတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:1
27 अन्तरसन्दर्भाः  

anantaraM ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM tatsahajaM yohana ncha gR^ihlan uchchAdre rviviktasthAnam Agatya teShAM samakShaM rUpamanyat dadhAra|


pashchAt sa pitaraM sivadiyasutau cha sa NginaH kR^itvA gatavAn, shokAkulo.atIva vyathitashcha babhUva|


tadA dvitIyayAmAt tR^itIyayAmaM yAvat sarvvadeshe tamiraM babhUva,


taddhUpajvAlanakAle lokanivahe prArthanAM kartuM bahistiShThati


ekaH phirUshyaparaH karasa nchAyI dvAvimau prArthayituM mandiraM gatau|


yIshuH pitaraM yohana nchAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|


tato nirantaraM mandire tiShThanta Ishvarasya prashaMsAM dhanyavAda ncha karttam Arebhire| iti||


tasmAd yIshoH priyatamashiShyaH pitarAyAkathayat eSha prabhu rbhavet, eSha prabhuriti vAchaM shrutvaiva shimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


ekadA tR^itIyapraharavelAyAM sa dR^iShTavAn Ishvarasyaiko dUtaH saprakAshaM tatsamIpam Agatya kathitavAn, he karNIliya|


tadA karNIliyaH kathitavAn, adya chatvAri dinAni jAtAni etAvadvelAM yAvad aham anAhAra Asan tatastR^itIyaprahare sati gR^ihe prArthanasamaye tejomayavastrabhR^id eko jano mama samakShaM tiShThan etAM kathAm akathayat,


sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|


tadA pitarayohanau mantiraM praveShTum udyatau vilokya sa kha njastau ki nchid bhikShitavAn|


tasmAd yohanA sahitaH pitarastam ananyadR^iShTyA nirIkShya proktavAn AvAM prati dR^iShTiM kuru|


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


etasminneva samaye kashchit jana Agatya vArttAmetAm avadat pashyata yUyaM yAn mAnavAn kArAyAm asthApayata te mandire tiShThanto lokAn upadishanti|


itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्