प्रेरिता 28:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script31 nirvighnam atishayaniHkShobham IshvarIyarAjatvasya kathAM prachArayan prabhau yIshau khrIShTe kathAH samupAdishat| iti|| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari31 निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥ अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script31 নিৰ্ৱিঘ্নম্ অতিশযনিঃক্ষোভম্ ঈশ্ৱৰীযৰাজৎৱস্য কথাং প্ৰচাৰযন্ প্ৰভৌ যীশৌ খ্ৰীষ্টে কথাঃ সমুপাদিশৎ| ইতি|| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script31 নির্ৱিঘ্নম্ অতিশযনিঃক্ষোভম্ ঈশ্ৱরীযরাজৎৱস্য কথাং প্রচারযন্ প্রভৌ যীশৌ খ্রীষ্টে কথাঃ সমুপাদিশৎ| ইতি|| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script31 နိရွိဃ္နမ် အတိၑယနိးက္ၐောဘမ် ဤၑွရီယရာဇတွသျ ကထာံ ပြစာရယန် ပြဘော် ယီၑော် ခြီၐ္ဋေ ကထား သမုပါဒိၑတ်၊ ဣတိ။ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script31 nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti|| अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|