Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho.abhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 এতৎকাৰণাদ্ অহং যুষ্মান্ দ্ৰষ্টুং সংলপিতুঞ্চাহূযম্ ইস্ৰাযেল্ৱশীযানাং প্ৰত্যাশাহেতোহম্ এতেন শুঙ্খলেন বদ্ধোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 এতৎকারণাদ্ অহং যুষ্মান্ দ্রষ্টুং সংলপিতুঞ্চাহূযম্ ইস্রাযেল্ৱশীযানাং প্রত্যাশাহেতোহম্ এতেন শুঙ্খলেন বদ্ধোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဧတတ္ကာရဏာဒ် အဟံ ယုၐ္မာန် ဒြၐ္ဋုံ သံလပိတုဉ္စာဟူယမ် ဣသြာယေလွၑီယာနာံ ပြတျာၑာဟေတောဟမ် ဧတေန ၑုင်္ခလေန ဗဒ္ဓေါ'ဘဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:20
18 अन्तरसन्दर्भाः  

iti hetorAhvAnashravaNamAtrAt kA nchanApattim akR^itvA yuShmAkaM samIpam Agatosmi; pR^ichChAmi yUyaM kinnimittaM mAm AhUyata?


iti kAraNAt tatkShaNAt tava nikaTe lokAn preShitavAn, tvamAgatavAn iti bhadraM kR^itavAn| Ishvaro yAnyAkhyAnAni kathayitum Adishat tAni shrotuM vayaM sarvve sAmpratam Ishvarasya sAkShAd upasthitAH smaH|


sa sahasrasenApatiH sannidhAvAgamya paulaM dhR^itvA shR^i Nkhaladvayena baddham Adishya tAn pR^iShTavAn eSha kaH? kiM karmma chAyaM kR^itavAn?


anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|


dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;


tataH so.avAdIt bhavAn ye ye lokAshcha mama kathAm adya shR^iNvanti prAyeNa iti nahi kintvetat shR^i NkhalabandhanaM vinA sarvvathA te sarvve mAdR^ishA bhavantvitIshvasya samIpe prArthaye.aham|


dinatrayAt paraM paulastaddeshasthAn pradhAnayihUdina AhUtavAn tatasteShu samupasthiteShu sa kathitavAn, he bhrAtR^igaNa nijalokAnAM pUrvvapuruShANAM vA rIte rviparItaM ki nchana karmmAhaM nAkaravaM tathApi yirUshAlamanivAsino lokA mAM bandiM kR^itvA romilokAnAM hasteShu samarpitavantaH|


ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so.ahaM paulo bravImi|


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


tathA nirbhayena svareNotsAhena cha susaMvAdasya nigUDhavAkyaprachArAya vaktR^iाtA yat mahyaM dIyate tadarthaM mamApi kR^ite prArthanAM kurudhvaM|


aparam ahaM khrIShTasya kR^ite baddho.asmIti rAjapuryyAm anyasthAneShu cha sarvveShAM nikaTe suspaShTam abhavat,


ahaM paulaH svahastAkShareNa yuShmAn namaskAraM j nApayAmi yUyaM mama bandhanaM smarata| yuShmAn pratyanugraho bhUyAt| Amena|


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


ataH shR^i Nkhalabaddho.ahaM yamajanayaM taM madIyatanayam onIShimam adhi tvAM vinaye|


susaMvAdasya kR^ite shR^i Nkhalabaddho.ahaM parichArakamiva taM svasannidhau varttayitum aichChaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्