Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 romilokA vichAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mochayitum aichChan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৰোমিলোকা ৱিচাৰ্য্য মম প্ৰাণহননাৰ্হং কিমপি কাৰণং ন প্ৰাপ্য মাং মোচযিতুম্ ঐচ্ছন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 রোমিলোকা ৱিচার্য্য মম প্রাণহননার্হং কিমপি কারণং ন প্রাপ্য মাং মোচযিতুম্ ঐচ্ছন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ရောမိလောကာ ဝိစာရျျ မမ ပြာဏဟနနာရှံ ကိမပိ ကာရဏံ န ပြာပျ မာံ မောစယိတုမ် အဲစ္ဆန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:18
8 अन्तरसन्दर्भाः  

yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


tatasteShAM vyavasthAyA viruddhayA kayAchana kathayA so.apavAdito.abhavat, kintu sa shR^i NkhalabandhanArho vA prANanAshArho bhavatIdR^ishaH kopyaparAdho mayAsya na dR^iShTaH|


adhipatau kathAM kathayituM paulaM pratI NgitaM kR^itavati sa kathitavAn bhavAn bahUn vatsarAn yAvad etaddeshasya shAsanaM karotIti vij nAya pratyuttaraM dAtum akShobho.abhavam|


tadA phIlikSha etAM kathAM shrutvA tanmatasya visheShavR^ittAntaM vij nAtuM vichAraM sthagitaM kR^itvA kathitavAn luShiye sahasrasenApatau samAyAte sati yuShmAkaM vichAram ahaM niShpAdayiShyAmi|


kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्