Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 bahudineShu lokairanAhAreNa yApiteShu sarvveShAM sAkShat paulastiShThan akathayat, he mahechChAH krItyupadvIpAt potaM na mochayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuShmAkam uchitam AsIt tathA kR^ite yuShmAkam eShA vipad eSho.apachayashcha nAghaTiShyetAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 বহুদিনেষু লোকৈৰনাহাৰেণ যাপিতেষু সৰ্ৱ্ৱেষাং সাক্ষৎ পৌলস্তিষ্ঠন্ অকথযৎ, হে মহেচ্ছাঃ ক্ৰীত্যুপদ্ৱীপাৎ পোতং ন মোচযিতুম্ অহং পূৰ্ৱ্ৱং যদ্ অৱদং তদ্গ্ৰহণং যুষ্মাকম্ উচিতম্ আসীৎ তথা কৃতে যুষ্মাকম্ এষা ৱিপদ্ এষোঽপচযশ্চ নাঘটিষ্যেতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 বহুদিনেষু লোকৈরনাহারেণ যাপিতেষু সর্ৱ্ৱেষাং সাক্ষৎ পৌলস্তিষ্ঠন্ অকথযৎ, হে মহেচ্ছাঃ ক্রীত্যুপদ্ৱীপাৎ পোতং ন মোচযিতুম্ অহং পূর্ৱ্ৱং যদ্ অৱদং তদ্গ্রহণং যুষ্মাকম্ উচিতম্ আসীৎ তথা কৃতে যুষ্মাকম্ এষা ৱিপদ্ এষোঽপচযশ্চ নাঘটিষ্যেতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဗဟုဒိနေၐု လောကဲရနာဟာရေဏ ယာပိတေၐု သရွွေၐာံ သာက္ၐတ် ပေါ်လသ္တိၐ္ဌန် အကထယတ်, ဟေ မဟေစ္ဆား ကြီတျုပဒွီပါတ် ပေါတံ န မောစယိတုမ် အဟံ ပူရွွံ ယဒ် အဝဒံ တဒ္ဂြဟဏံ ယုၐ္မာကမ် ဥစိတမ် အာသီတ် တထာ ကၖတေ ယုၐ္မာကမ် ဧၐာ ဝိပဒ် ဧၐော'ပစယၑ္စ နာဃဋိၐျေတာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:21
8 अन्तरसन्दर्भाः  

tat khAtaM shItakAle vAsArhasthAnaM na tasmAd avAchIpratIchordishoH krItyAH phainIkiyakhAtaM yAtuM yadi shaknuvantastarhi tatra shItakAlaM yApayituM prAyeNa sarvve mantrayAmAsuH|


tataH paraM dakShiNavAyu rmandaM vahatIti vilokya nijAbhiprAyasya siddheH suyogo bhavatIti buddhvA potaM mochayitvA krItyupadvIpasya tIrasamIpena chalitavantaH|


tato bahudinAni yAvat sUryyanakShatrAdIni samAchChannAni tato .atIva vAtyAgamAd asmAkaM prANarakShAyAH kApi pratyAshA nAtiShThat|


tataH paraM bahUni dinAni shanaiH shanaiH rgatvA knIdapArshvopasthtiेH pUrvvaM pratikUlena pavanena vayaM salmonyAH sammukham upasthAya krItyupadvIpasya tIrasamIpena gatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्