Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yato yihUdIyalokAnAM madhye yA yA rItiH sUkShmavichArAshcha santi teShu bhavAn vij natamaH; ataeva prArthaye dhairyyamavalambya mama nivedanaM shR^iNotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতো যিহূদীযলোকানাং মধ্যে যা যা ৰীতিঃ সূক্ষ্মৱিচাৰাশ্চ সন্তি তেষু ভৱান্ ৱিজ্ঞতমঃ; অতএৱ প্ৰাৰ্থযে ধৈৰ্য্যমৱলম্ব্য মম নিৱেদনং শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতো যিহূদীযলোকানাং মধ্যে যা যা রীতিঃ সূক্ষ্মৱিচারাশ্চ সন্তি তেষু ভৱান্ ৱিজ্ঞতমঃ; অতএৱ প্রার্থযে ধৈর্য্যমৱলম্ব্য মম নিৱেদনং শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော ယိဟူဒီယလောကာနာံ မဓျေ ယာ ယာ ရီတိး သူက္ၐ္မဝိစာရာၑ္စ သန္တိ တေၐု ဘဝါန် ဝိဇ္ဉတမး; အတဧဝ ပြာရ္ထယေ ဓဲရျျမဝလမ္ဗျ မမ နိဝေဒနံ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:3
13 अन्तरसन्दर्भाः  

shishUnAM tvakChedanAdyAcharaNaM pratiShidhya tvaM bhinnadeshanivAsino yihUdIyalokAn mUsAvAkyam ashraddhAtum upadishasIti taiH shrutamasti|


adhipatau kathAM kathayituM paulaM pratI NgitaM kR^itavati sa kathitavAn bhavAn bahUn vatsarAn yAvad etaddeshasya shAsanaM karotIti vij nAya pratyuttaraM dAtum akShobho.abhavam|


kintu bahubhiH kathAbhi rbhavantaM yena na vira njayAmi tasmAd vinaye bhavAn banukampya madalpakathAM shR^iNotu|


kintu shrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyachin nirNayasya na jAtatvAd etasya vichAre sati yathAhaM lekhituM ki nchana nishchitaM prApnomi tadarthaM yuShmAkaM samakShaM visheShato he AgripparAja bhavataH samakSham etam Anaye|


he AgripparAja yatkAraNAdahaM yihUdIyairapavAdito .abhavaM tasya vR^ittAntam adya bhavataH sAkShAn nivedayitumanumatoham idaM svIyaM paramaM bhAgyaM manye;


yasya sAkShAd akShobhaH san kathAM kathayAmi sa rAjA tadvR^ittAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nishchitaM budhyate yatastad vijane na kR^itaM|


tasyA NgIkArasya phalaM prAptum asmAkaM dvAdashavaMshA divAnishaM mahAyatnAd IshvarasevanaM kR^itvA yAM pratyAshAM kurvvanti tasyAH pratyAshAyA hetorahaM yihUdIyairapavAdito.abhavam|


dinatrayAt paraM paulastaddeshasthAn pradhAnayihUdina AhUtavAn tatasteShu samupasthiteShu sa kathitavAn, he bhrAtR^igaNa nijalokAnAM pUrvvapuruShANAM vA rIte rviparItaM ki nchana karmmAhaM nAkaravaM tathApi yirUshAlamanivAsino lokA mAM bandiM kR^itvA romilokAnAM hasteShu samarpitavantaH|


phalato nAsaratIyayIshuH sthAnametad uchChinnaM kariShyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariShyati tasyaitAdR^ishIM kathAM vayam ashR^iNuma|


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्