Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tasmAd asmAsu sarvveShu bhUmau patiteShu satsu he shaula hai shaula kuto mAM tADayasi? kaNTakAnAM mukhe pAdAhananaM tava duHsAdhyam ibrIyabhAShayA gadita etAdR^isha ekaH shabdo mayA shrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাদ্ অস্মাসু সৰ্ৱ্ৱেষু ভূমৌ পতিতেষু সৎসু হে শৌল হৈ শৌল কুতো মাং তাডযসি? কণ্টকানাং মুখে পাদাহননং তৱ দুঃসাধ্যম্ ইব্ৰীযভাষযা গদিত এতাদৃশ একঃ শব্দো মযা শ্ৰুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাদ্ অস্মাসু সর্ৱ্ৱেষু ভূমৌ পতিতেষু সৎসু হে শৌল হৈ শৌল কুতো মাং তাডযসি? কণ্টকানাং মুখে পাদাহননং তৱ দুঃসাধ্যম্ ইব্রীযভাষযা গদিত এতাদৃশ একঃ শব্দো মযা শ্রুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာဒ် အသ္မာသု သရွွေၐု ဘူမော် ပတိတေၐု သတ္သု ဟေ ၑော်လ ဟဲ ၑော်လ ကုတော မာံ တာဍယသိ? ကဏ္ဋကာနာံ မုခေ ပါဒါဟနနံ တဝ ဒုးသာဓျမ် ဣဗြီယဘာၐယာ ဂဒိတ ဧတာဒၖၑ ဧကး ၑဗ္ဒော မယာ ၑြုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:14
11 अन्तरसन्दर्भाः  

tenAnuj nAtaH paulaH sopAnopari tiShThan hastene NgitaM kR^itavAn, tasmAt sarvve susthirA abhavan| tadA paula ibrIyabhAShayA kathayitum Arabhata,


tadA sa ibrIyabhAShayA kathAM kathayatIti shrutvA sarvve lokA atIva niHshabdA santo.atiShThan|


tadAhaM he rAjan mArgamadhye madhyAhnakAle mama madIyasa NginAM lokAnA ncha chatasR^iShu dikShu gagaNAt prakAshamAnAM bhAskaratopi tejasvatIM dIptiM dR^iShTavAn|


tadAhaM pR^iShTavAn he prabho ko bhavAn? tataH sa kathitavAn yaM yIshuM tvaM tADayasi sohaM,


tasya sa Ngino lokA api taM shabdaM shrutavantaH kintu kamapi na dR^iShTvA stabdhAH santaH sthitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्