Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tatastasya mAnuShasya yadi kashchid aparAdhastiShThati tarhi yuShmAkaM ye shaknuvanti te mayA saha tatra gatvA tamapavadantu sa etAM kathAM kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তস্য মানুষস্য যদি কশ্চিদ্ অপৰাধস্তিষ্ঠতি তৰ্হি যুষ্মাকং যে শক্নুৱন্তি তে মযা সহ তত্ৰ গৎৱা তমপৱদন্তু স এতাং কথাং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তস্য মানুষস্য যদি কশ্চিদ্ অপরাধস্তিষ্ঠতি তর্হি যুষ্মাকং যে শক্নুৱন্তি তে মযা সহ তত্র গৎৱা তমপৱদন্তু স এতাং কথাং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တသျ မာနုၐသျ ယဒိ ကၑ္စိဒ် အပရာဓသ္တိၐ္ဌတိ တရှိ ယုၐ္မာကံ ယေ ၑက္နုဝန္တိ တေ မယာ သဟ တတြ ဂတွာ တမပဝဒန္တု သ ဧတာံ ကထာံ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM yE zaknuvanti tE mayA saha tatra gatvA tamapavadantu sa EtAM kathAM kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:5
11 अन्तरसन्दर्भाः  

tataH paule pratyuttaraM dAtum udyate sati gAlliyA yihUdIyAn vyAharat, yadi kasyachid anyAyasya vAtishayaduShTatAcharaNasya vichAro.abhaviShyat tarhi yuShmAkaM kathA mayA sahanIyAbhaviShyat|


tathApi manuShyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM shrutvA tatkShaNAt tava samIpamenaM preShitavAn asyApavAdakAMshcha tava samIpaM gatvApavaditum Aj nApayam| bhavataH kushalaM bhUyAt|


etasyApavAdakAn bhavataH samIpam Agantum Aj nApayat| vayaM yasmin tamapavAdAmo bhavatA padapavAdakathAyAM vichAritAyAM satyAM sarvvaM vR^ittAntaM vedituM shakShyate|


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|


yataH pathimadhye gopanena paulaM hantuM tai rghAtakA niyuktAH| phIShTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|


dashadivasebhyo.adhikaM vilambya phIShTastasmAt kaisariyAnagaraM gatvA parasmin divase vichArAsana upadishya paulam Anetum Aj nApayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्