Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এষ মহামাৰীস্ৱৰূপো নাসৰতীযমতগ্ৰাহিসংঘাতস্য মুখ্যো ভূৎৱা সৰ্ৱ্ৱদেশেষু সৰ্ৱ্ৱেষাং যিহূদীযানাং ৰাজদ্ৰোহাচৰণপ্ৰৱৃত্তিং জনযতীত্যস্মাভি ৰ্নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এষ মহামারীস্ৱরূপো নাসরতীযমতগ্রাহিসংঘাতস্য মুখ্যো ভূৎৱা সর্ৱ্ৱদেশেষু সর্ৱ্ৱেষাং যিহূদীযানাং রাজদ্রোহাচরণপ্রৱৃত্তিং জনযতীত্যস্মাভি র্নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧၐ မဟာမာရီသွရူပေါ နာသရတီယမတဂြာဟိသံဃာတသျ မုချော ဘူတွာ သရွွဒေၑေၐု သရွွေၐာံ ယိဟူဒီယာနာံ ရာဇဒြောဟာစရဏပြဝၖတ္တိံ ဇနယတီတျသ္မာဘိ ရ္နိၑ္စိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:5
32 अन्तरसन्दर्भाः  

yadi shiShyo nijaguro rdAsashcha svaprabhoH samAno bhavati tarhi tad yatheShTaM| chettairgR^ihapatirbhUtarAja uchyate, tarhi parivArAH kiM tathA na vakShyante?


tena taM nAsaratIyaM kathayiShyanti, yadetadvAkyaM bhaviShyadvAdibhirukttaM tat saphalamabhavat|


bho nAsaratIya yIsho tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAshayituM samAgataH? tvamIshvarasya pavitraloka ityahaM jAnAmi|


sa barabbA nagara upaplavavadhAparAdhAbhyAM kArAyAM baddha AsIt|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


rAjadrohavadhayoraparAdhena kArAsthaM yaM janaM te yayAchire taM mochayitvA yIshuM teShAmichChAyAM samArpayat|


tataste punaH sAhamino bhUtvAvadan, eSha gAlIla etatsthAnaparyyante sarvvasmin yihUdAdeshe sarvvAllokAnupadishya kupravR^ittiM grAhItavAn|


kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|


prochchaiH prAvochan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteShAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn shikShayati sa eShaH; visheShataH sa bhinnadeshIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


tadA lokA etAvatparyyantAM tadIyAM kathAM shrutvA prochchairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdR^ishajanasya jIvanaM nochitam|


kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|


kintu bahubhiH kathAbhi rbhavantaM yena na vira njayAmi tasmAd vinaye bhavAn banukampya madalpakathAM shR^iNotu|


paule samupasthite sati yirUshAlamnagarAd AgatA yihUdIyalokAstaM chaturdishi saMveShTya tasya viruddhaM bahUn mahAdoShAn utthApitavantaH kintu teShAM kimapi pramANaM dAtuM na shaknuvantaH|


asmAkaM sarvvebhyaH shuddhatamaM yat phirUshIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn ye janA A bAlyakAlAn mAM jAnAnti te etAdR^ishaM sAkShyaM yadi dadAti tarhi dAtuM shaknuvanti|


tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


tadanantaraM katipayajaneShu mithyAsAkShiShu samAnIteShu te.akathayan eSha jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


vayamadyApi jagataH sammArjanIyogyA avakarA iva sarvvai rmanyAmahe|


yato .anyAyena duHkhabhogakAla IshvarachintayA yat kleshasahanaM tadeva priyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्