Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ধাৰ্ম্মিকাণাম্ অধাৰ্ম্মিকাণাঞ্চ প্ৰমীতলোকানামেৱোত্থানং ভৱিষ্যতীতি কথামিমে স্ৱীকুৰ্ৱ্ৱন্তি তথাহমপি তস্মিন্ ঈশ্ৱৰে প্ৰত্যাশাং কৰোমি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ধার্ম্মিকাণাম্ অধার্ম্মিকাণাঞ্চ প্রমীতলোকানামেৱোত্থানং ভৱিষ্যতীতি কথামিমে স্ৱীকুর্ৱ্ৱন্তি তথাহমপি তস্মিন্ ঈশ্ৱরে প্রত্যাশাং করোমি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဓာရ္မ္မိကာဏာမ် အဓာရ္မ္မိကာဏာဉ္စ ပြမီတလောကာနာမေဝေါတ္ထာနံ ဘဝိၐျတီတိ ကထာမိမေ သွီကုရွွန္တိ တထာဟမပိ တသ္မိန် ဤၑွရေ ပြတျာၑာံ ကရောမိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:15
16 अन्तरसन्दर्भाः  

pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


tata AshiShaM lapsyase, teShu parishodhaM karttumashaknuvatsu shmashAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|


marthA vyAharat sheShadivase sa utthAnasamaye protthAsyatIti jAne.ahaM|


teShAM madhye tiShThannahaM yAmimAM kathAmuchchaiH svareNa kathitavAn tadanyo mama kopi doSho.alabhyata na veti varam ete samupasthitalokA vadantu|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko .apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्