Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 adya kevalaM dvAdasha dinAni yAtAni, aham ArAdhanAM karttuM yirUshAlamanagaraM gatavAn eShA kathA bhavatA j nAtuM shakyate;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অদ্য কেৱলং দ্ৱাদশ দিনানি যাতানি, অহম্ আৰাধনাং কৰ্ত্তুং যিৰূশালমনগৰং গতৱান্ এষা কথা ভৱতা জ্ঞাতুং শক্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অদ্য কেৱলং দ্ৱাদশ দিনানি যাতানি, অহম্ আরাধনাং কর্ত্তুং যিরূশালমনগরং গতৱান্ এষা কথা ভৱতা জ্ঞাতুং শক্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အဒျ ကေဝလံ ဒွါဒၑ ဒိနာနိ ယာတာနိ, အဟမ် အာရာဓနာံ ကရ္တ္တုံ ယိရူၑာလမနဂရံ ဂတဝါန် ဧၐာ ကထာ ဘဝတာ ဇ္ဉာတုံ ၑကျတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:11
8 अन्तरसन्दर्भाः  

parasmin divase paule.asmAbhiH saha yAkUbo gR^ihaM praviShTe lokaprAchInAH sarvve tatra pariShadi saMsthitAH|


yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


anantaraM sahasrasenApati rdvau shatasenApatI AhUyedam Adishat, yuvAM rAtrau praharaikAvashiShTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve shate ghoTakArohisainyAnAM saptatiM shaktidhArisainyAnAM dve shate cha janAn sajjitAn kurutaM|


pa nchabhyo dinebhyaH paraM hanAnIyanAmA mahAyAjako.adhipateH samakShaM paulasya prAtikUlyena nivedayituM tartullanAmAnaM ka nchana vaktAraM prAchInajanAMshcha sa NginaH kR^itvA kaisariyAnagaram AgachChat|


bahuShu vatsareShu gateShu svadeshIyalokAnAM nimittaM dAnIyadravyANi naivedyAni cha samAdAya punarAgamanaM kR^itavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्