Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 pa nchabhyo dinebhyaH paraM hanAnIyanAmA mahAyAjako.adhipateH samakShaM paulasya prAtikUlyena nivedayituM tartullanAmAnaM ka nchana vaktAraM prAchInajanAMshcha sa NginaH kR^itvA kaisariyAnagaram AgachChat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পঞ্চভ্যো দিনেভ্যঃ পৰং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্ৰাতিকূল্যেন নিৱেদযিতুং তৰ্তুল্লনামানং কঞ্চন ৱক্তাৰং প্ৰাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসৰিযানগৰম্ আগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পঞ্চভ্যো দিনেভ্যঃ পরং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্রাতিকূল্যেন নিৱেদযিতুং তর্তুল্লনামানং কঞ্চন ৱক্তারং প্রাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসরিযানগরম্ আগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဉ္စဘျော ဒိနေဘျး ပရံ ဟနာနီယနာမာ မဟာယာဇကော'ဓိပတေး သမက္ၐံ ပေါ်လသျ ပြာတိကူလျေန နိဝေဒယိတုံ တရ္တုလ္လနာမာနံ ကဉ္စန ဝက္တာရံ ပြာစီနဇနာံၑ္စ သင်္ဂိနး ကၖတွာ ကဲသရိယာနဂရမ် အာဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:1
15 अन्तरसन्दर्भाः  

pashchAt sa yihUdIyapradeshAt kaisariyAnagaraM gatvA tatrAvAtiShThat|


teShu saptasu dineShu samAptakalpeShu AshiyAdeshanivAsino yihUdIyAstaM madhyemandiraM vilokya jananivahasya manaHsu kupravR^ittiM janayitvA taM dhR^itvA


anena hanAnIyanAmA mahAyAjakastaM kapole chapeTenAhantuM samIpasthalokAn AdiShTavAn|


paulam ArohayituM phIlikShAdhipateH samIpaM nirvvighnaM netu ncha vAhanAni samupasthApayataM|


tathApi manuShyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM shrutvA tatkShaNAt tava samIpamenaM preShitavAn asyApavAdakAMshcha tava samIpaM gatvApavaditum Aj nApayam| bhavataH kushalaM bhUyAt|


tataH pare ghoTakArohisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipateH kare samarpya tasya samIpe paulam upasthApitavAn|


tavApavAdakagaNa Agate tava kathAM shroShyAmi| herodrAjagR^ihe taM sthApayitum AdiShTavAn|


adya kevalaM dvAdasha dinAni yAtAni, aham ArAdhanAM karttuM yirUshAlamanagaraM gatavAn eShA kathA bhavatA j nAtuM shakyate;


tataH paule samAnIte sati tartullastasyApavAdakathAM kathayitum Arabhata he mahAmahimaphIlikSha bhavato vayam atinirvvighnaM kAlaM yApayAmo bhavataH pariNAmadarshitayA etaddeshIyAnAM bahUni ma NgalAni ghaTitAni,


yirUshAlami mama sthitikAle mahAyAjako yihUdIyAnAM prAchInalokAshcha tam apodya tamprati daNDAj nAM prArthayanta|


tadA mahAyAjako yihUdIyAnAM pradhAnalokAshcha tasya samakShaM paulam apAvadanta|


he bhrAtaro yuShmatsamIpe mamAgamanakAle.ahaM vaktR^itAyA vidyAyA vA naipuNyeneshvarasya sAkShyaM prachAritavAn tannahi;


aparaM yuShmAkaM vishvAso yat mAnuShikaj nAnasya phalaM na bhavet kintvIshvarIyashakteH phalaM bhavet,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्