Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং পৌলস্তেষাম্ অৰ্দ্ধং সিদূকিলোকা অৰ্দ্ধং ফিৰূশিলোকা ইতি দৃষ্ট্ৱা প্ৰোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্ৰাতৃগণ অহং ফিৰূশিমতাৱলম্বী ফিৰূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্ৰত্যাশাকৰণাদ্ অহমপৱাদিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং পৌলস্তেষাম্ অর্দ্ধং সিদূকিলোকা অর্দ্ধং ফিরূশিলোকা ইতি দৃষ্ট্ৱা প্রোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্রাতৃগণ অহং ফিরূশিমতাৱলম্বী ফিরূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্রত্যাশাকরণাদ্ অহমপৱাদিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ပေါ်လသ္တေၐာမ် အရ္ဒ္ဓံ သိဒူကိလောကာ အရ္ဒ္ဓံ ဖိရူၑိလောကာ ဣတိ ဒၖၐ္ဋွာ ပြောစ္စဲး သဘာသ္ထလောကာန် အဝဒတ် ဟေ ဘြာတၖဂဏ အဟံ ဖိရူၑိမတာဝလမ္ဗီ ဖိရူၑိနး သတ္နာနၑ္စ, မၖတလောကာနာမ် ဥတ္ထာနေ ပြတျာၑာကရဏာဒ် အဟမပဝါဒိတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:6
17 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


tasminnahani sidUkino.arthAt shmashAnAt notthAsyantIti vAkyaM ye vadanti, te yIsheाrantikam Agatya paprachChuH,


aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|


yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


sabhAsadlokAn prati paulo.ananyadR^iShTyA pashyan akathayat, he bhrAtR^igaNA adya yAvat saralena sarvvAntaHkaraNeneshvarasya sAkShAd AcharAmi|


ataeva sAmprataM sabhAsadlokaiH saha vayaM tasmin ka nchid visheShavichAraM kariShyAmastadarthaM bhavAn shvo .asmAkaM samIpaM tam Anayatviti sahasrasenApataye nivedanaM kuruta tena yuShmAkaM samIpaM upasthiteH pUrvvaM vayaM taM hantu sajjiShyAma|


tataH sokathayat, yihUdIyalAkAH paule kamapi visheShavichAraM ChalaM kR^itvA taM sabhAM netuM bhavataH samIpe nivedayituM amantrayan|


iti kathAyAM kathitAyAM phirUshisidUkinoH parasparaM bhinnavAkyatvAt sabhAyA madhye dvau saMghau jAtau|


dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;


teShAM madhye tiShThannahaM yAmimAM kathAmuchchaiH svareNa kathitavAn tadanyo mama kopi doSho.alabhyata na veti varam ete samupasthitalokA vadantu|


etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho.abhavam|


yato.aham aShTamadivase tvakChedaprApta isrAyelvaMshIyo binyAmInagoShThIya ibrikulajAta ibriyo vyavasthAcharaNe phirUshI


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA j nApitAH


sA pratyAshAsmAkaM manonaukAyA achalo la Ngaro bhUtvA vichChedakavastrasyAbhyantaraM praviShTA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्