Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tadA sahasrasenApatistasya hastaM dhR^itvA nirjanasthAnaM nItvA pR^iShThavAn tava kiM nivedanaM? tat kathaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা সহস্ৰসেনাপতিস্তস্য হস্তং ধৃৎৱা নিৰ্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা সহস্রসেনাপতিস্তস্য হস্তং ধৃৎৱা নির্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ သဟသြသေနာပတိသ္တသျ ဟသ္တံ ဓၖတွာ နိရ္ဇနသ္ထာနံ နီတွာ ပၖၐ္ဌဝါန် တဝ ကိံ နိဝေဒနံ? တတ် ကထယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:19
12 अन्तरसन्दर्भाः  

tato yIshustamavadat tvayA kiM prArthyate? tubhyamahaM kiM kariShyAmI? tadA sondhastamuvAcha, he guro madIyA dR^iShTirbhavet|


tadA tasyAndhasya karau gR^ihItvA nagarAd bahirdeshaM taM nItavAn; tannetre niShThIvaM dattvA tadgAtre hastAvarpayitvA taM paprachCha, kimapi pashyasi?


tadA sainyagaNaH senApati ryihUdIyAnAM padAtayashcha yIshuM ghR^itvA baddhvA hAnannAmnaH kiyaphAH shvashurasya samIpaM prathamam anayan|


te tam areyapAganAma vichArasthAnam AnIya prAvochan idaM yannavInaM mataM tvaM prAchIkasha idaM kIdR^ishaM etad asmAn shrAvaya;


tataH sa tamAdAya sahasrasenApateH samIpam upasthAya kathitavAn, bhavataH samIpe.asya kimapi nivedanamAste tasmAt bandiH paulo mAmAhUya bhavataH samIpam enam AnetuM prArthitavAn|


tataH sokathayat, yihUdIyalAkAH paule kamapi visheShavichAraM ChalaM kR^itvA taM sabhAM netuM bhavataH samIpe nivedayituM amantrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्