Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 sabhAsadlokAn prati paulo.ananyadR^iShTyA pashyan akathayat, he bhrAtR^igaNA adya yAvat saralena sarvvAntaHkaraNeneshvarasya sAkShAd AcharAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 সভাসদ্লোকান্ প্ৰতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্ৰাতৃগণা অদ্য যাৱৎ সৰলেন সৰ্ৱ্ৱান্তঃকৰণেনেশ্ৱৰস্য সাক্ষাদ্ আচৰামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 সভাসদ্লোকান্ প্রতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্রাতৃগণা অদ্য যাৱৎ সরলেন সর্ৱ্ৱান্তঃকরণেনেশ্ৱরস্য সাক্ষাদ্ আচরামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သဘာသဒ္လေါကာန် ပြတိ ပေါ်လော'နနျဒၖၐ္ဋျာ ပၑျန် အကထယတ်, ဟေ ဘြာတၖဂဏာ အဒျ ယာဝတ် သရလေန သရွွာန္တးကရဏေနေၑွရသျ သာက္ၐာဒ် အာစရာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:1
17 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|


yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


ataeva sAmprataM sabhAsadlokaiH saha vayaM tasmin ka nchid visheShavichAraM kariShyAmastadarthaM bhavAn shvo .asmAkaM samIpaM tam Anayatviti sahasrasenApataye nivedanaM kuruta tena yuShmAkaM samIpaM upasthiteH pUrvvaM vayaM taM hantu sajjiShyAma|


tataH sokathayat, yihUdIyalAkAH paule kamapi visheShavichAraM ChalaM kR^itvA taM sabhAM netuM bhavataH samIpe nivedayituM amantrayan|


kinnimittaM te tamapavadante tajj nAtuM teShA sabhAM tamAnAyitavAn|


anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|


Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|


tadA mahAsabhAsthAH sarvve taM prati sthirAM dR^iShTiM kR^itvA svargadUtamukhasadR^ishaM tasya mukham apashyan|


mayA kimapyaparAddhamityahaM na vedmi kintvetena mama niraparAdhatvaM na nishchIyate prabhureva mama vichArayitAsti|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


apara ncha yUyam asmannimittiM prArthanAM kuruta yato vayam uttamamanovishiShTAH sarvvatra sadAchAraM karttum ichChukAshcha bhavAma iti nishchitaM jAnImaH|


ye cha khrIShTadharmme yuShmAkaM sadAchAraM dUShayanti te duShkarmmakAriNAmiva yuShmAkam apavAdena yat lajjitA bhaveyustadarthaM yuShmAkam uttamaH saMvedo bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्