Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 tato mayi bhUmauै patite sati, he shaula he shaula kuto mAM tADayasi? mAmprati bhAShita etAdR^isha eko ravopi mayA shrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততো মযি ভূমৌै পতিতে সতি, হে শৌল হে শৌল কুতো মাং তাডযসি? মাম্প্ৰতি ভাষিত এতাদৃশ একো ৰৱোপি মযা শ্ৰুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততো মযি ভূমৌै পতিতে সতি, হে শৌল হে শৌল কুতো মাং তাডযসি? মাম্প্রতি ভাষিত এতাদৃশ একো রৱোপি মযা শ্রুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတော မယိ ဘူမော်ै ပတိတေ သတိ, ဟေ ၑော်လ ဟေ ၑော်လ ကုတော မာံ တာဍယသိ? မာမ္ပြတိ ဘာၐိတ ဧတာဒၖၑ ဧကော ရဝေါပိ မယာ ၑြုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatO mayi bhUmauै patitE sati, hE zaula hE zaula kutO mAM tAPayasi? mAmprati bhASita EtAdRza EkO ravOpi mayA zrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:7
15 अन्तरसन्दर्भाः  

tadA sa tAn vadiShyati, tathyamahaM yuShmAn bravImi, yuShmAbhireShAM ka nchana kShodiShThaM prati yannAkAri, tanmAM pratyeva nAkAri|


tato.adhipatiravAdIt, kutaH? kiM tenAparAddhaM? kintu te punaruchai rjagaduH, sa krushena vidhyatAM|


kintu gachChan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama chaturdishi prakAshitavatI|


tadAhaM pratyavadaM, he prabhe ko bhavAn? tataH so.avAdIt yaM tvaM tADayasi sa nAsaratIyo yIshurahaM|


pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्