Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tataH paraM yirUshAlamnagaraM pratyAgatya mandire.aham ekadA prArthaye, tasmin samaye.aham abhibhUtaH san prabhUM sAkShAt pashyan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং যিৰূশালম্নগৰং প্ৰত্যাগত্য মন্দিৰেঽহম্ একদা প্ৰাৰ্থযে, তস্মিন্ সমযেঽহম্ অভিভূতঃ সন্ প্ৰভূং সাক্ষাৎ পশ্যন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং যিরূশালম্নগরং প্রত্যাগত্য মন্দিরেঽহম্ একদা প্রার্থযে, তস্মিন্ সমযেঽহম্ অভিভূতঃ সন্ প্রভূং সাক্ষাৎ পশ্যন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ ယိရူၑာလမ္နဂရံ ပြတျာဂတျ မန္ဒိရေ'ဟမ် ဧကဒါ ပြာရ္ထယေ, တသ္မိန် သမယေ'ဟမ် အဘိဘူတး သန် ပြဘူံ သာက္ၐာတ် ပၑျန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM yirUzAlamnagaraM pratyAgatya mandirE'ham EkadA prArthayE, tasmin samayE'ham abhibhUtaH san prabhUM sAkSAt pazyan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:17
8 अन्तरसन्दर्भाः  

prathamato dammeShaknagare tato yirUshAlami sarvvasmin yihUdIyadeshe anyeShu desheShu cha yeेna lokA matiM parAvarttya IshvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi cha kurvvanti tAdR^isham upadeshaM prachAritavAn|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


tataH paraM varShatraye vyatIte.ahaM pitaraM sambhAShituM yirUshAlamaM gatvA pa nchadashadinAni tena sArddham atiShThaM|


arthataH pUrvvaM mayA saMkShepeNa yathA likhitaM tathAhaM prakAshitavAkyeneshvarasya nigUDhaM bhAvaM j nApito.abhavaM|


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्