Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tato janasamUhasya kashchid ekaprakAraM kashchid anyaprakAraM vAkyam araut sa tatra satyaM j nAtum kalahakAraNAd ashaktaH san taM durgaM netum Aj nApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্ৰকাৰং কশ্চিদ্ অন্যপ্ৰকাৰং ৱাক্যম্ অৰৌৎ স তত্ৰ সত্যং জ্ঞাতুম্ কলহকাৰণাদ্ অশক্তঃ সন্ তং দুৰ্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্রকারং কশ্চিদ্ অন্যপ্রকারং ৱাক্যম্ অরৌৎ স তত্র সত্যং জ্ঞাতুম্ কলহকারণাদ্ অশক্তঃ সন্ তং দুর্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော ဇနသမူဟသျ ကၑ္စိဒ် ဧကပြကာရံ ကၑ္စိဒ် အနျပြကာရံ ဝါကျမ် အရော်တ် သ တတြ သတျံ ဇ္ဉာတုမ် ကလဟကာရဏာဒ် အၑက္တး သန် တံ ဒုရ္ဂံ နေတုမ် အာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:34
8 अन्तरसन्दर्भाः  

tato nAnAlokAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd etAvatI janatAbhavat etad adhikai rlokai rnAj nAyi|


paulasya durgAnayanasamaye sa tasmai sahasrasenApataye kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyate? sa tamapR^ichChat tvaM kiM yUnAnIyAM bhAShAM jAnAsi?


tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdishat| etasya pratikUlAH santo lokAH kinnimittam etAvaduchchaiHsvaram akurvvan, etad vettuM taM kashayA prahR^itya tasya parIkShAM karttumAdishat|


yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariShyantItyAsha NkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhR^itvA durgaM neta nchAj nApayat|


tadA paulasya bhAgineyasteShAmiti mantraNAM vij nAya durgaM gatvA tAM vArttAM paulam uktavAn|


pare.ahani tena saha yAtuM ghoTakArUDhasainyagaNaM sthApayitvA parAvR^itya durgaM gatavAn|


kintu shrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyachin nirNayasya na jAtatvAd etasya vichAre sati yathAhaM lekhituM ki nchana nishchitaM prApnomi tadarthaM yuShmAkaM samakShaM visheShato he AgripparAja bhavataH samakSham etam Anaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्