Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 bhinnadeshIyAnAM vishvAsilokAnAM nikaTe vayaM patraM likhitvetthaM sthirIkR^itavantaH, devaprasAdabhojanaM raktaM galapIDanamAritaprANibhojanaM vyabhichArashchaitebhyaH svarakShaNavyatirekeNa teShAmanyavidhipAlanaM karaNIyaM na|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ভিন্নদেশীযানাং ৱিশ্ৱাসিলোকানাং নিকটে ৱযং পত্ৰং লিখিৎৱেত্থং স্থিৰীকৃতৱন্তঃ, দেৱপ্ৰসাদভোজনং ৰক্তং গলপীডনমাৰিতপ্ৰাণিভোজনং ৱ্যভিচাৰশ্চৈতেভ্যঃ স্ৱৰক্ষণৱ্যতিৰেকেণ তেষামন্যৱিধিপালনং কৰণীযং ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ভিন্নদেশীযানাং ৱিশ্ৱাসিলোকানাং নিকটে ৱযং পত্রং লিখিৎৱেত্থং স্থিরীকৃতৱন্তঃ, দেৱপ্রসাদভোজনং রক্তং গলপীডনমারিতপ্রাণিভোজনং ৱ্যভিচারশ্চৈতেভ্যঃ স্ৱরক্ষণৱ্যতিরেকেণ তেষামন্যৱিধিপালনং করণীযং ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဘိန္နဒေၑီယာနာံ ဝိၑွာသိလောကာနာံ နိကဋေ ဝယံ ပတြံ လိခိတွေတ္ထံ သ္ထိရီကၖတဝန္တး, ဒေဝပြသာဒဘောဇနံ ရက္တံ ဂလပီဍနမာရိတပြာဏိဘောဇနံ ဝျဘိစာရၑ္စဲတေဘျး သွရက္ၐဏဝျတိရေကေဏ တေၐာမနျဝိဓိပါလနံ ကရဏီယံ န၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 bhinnadEzIyAnAM vizvAsilOkAnAM nikaTE vayaM patraM likhitvEtthaM sthirIkRtavantaH, dEvaprasAdabhOjanaM raktaM galapIPanamAritaprANibhOjanaM vyabhicArazcaitEbhyaH svarakSaNavyatirEkENa tESAmanyavidhipAlanaM karaNIyaM na|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:25
3 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|


ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्