Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 ahaM sarvveShAM lokAnAM raktapAtadoShAd yannirdoSha Ase tasyAdya yuShmAn sAkShiNaH karomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অহং সৰ্ৱ্ৱেষাং লোকানাং ৰক্তপাতদোষাদ্ যন্নিৰ্দোষ আসে তস্যাদ্য যুষ্মান্ সাক্ষিণঃ কৰোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অহং সর্ৱ্ৱেষাং লোকানাং রক্তপাতদোষাদ্ যন্নির্দোষ আসে তস্যাদ্য যুষ্মান্ সাক্ষিণঃ করোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အဟံ သရွွေၐာံ လောကာနာံ ရက္တပါတဒေါၐာဒ် ယန္နိရ္ဒောၐ အာသေ တသျာဒျ ယုၐ္မာန် သာက္ၐိဏး ကရောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:27
23 अन्तरसन्दर्भाः  

pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


kintu phirUshino vyavasthApakAshcha tena na majjitAH svAn pratIshvarasyopadeshaM niShphalam akurvvan|


adyArabhya yuShmAn dAsAn na vadiShyAmi yat prabhu ryat karoti dAsastad na jAnAti; kintu pituH samIpe yadyad ashR^iNavaM tat sarvvaM yUShmAn aj nApayam tatkAraNAd yuShmAn mitrANi proktavAn|


dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


kAmapi hitakathAाM na gopAyitavAn tAM prachAryya saprakAshaM gR^ihe gR^ihe samupadishyeshvaraM prati manaH parAvarttanIyaM prabhau yIshukhrIShTe vishvasanIyaM


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


prabhuto ya upadesho mayA labdho yuShmAsu samarpitashcha sa eShaH|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


sAmpratamahaM satyavAditvAt kiM yuShmAkaM ripu rjAto.asmi?


pUrvvaM khrIShTe vishvAsino ye vayam asmatto yat tasya mahimnaH prashaMsA jAyate,


kintvIshvareNAsmAn parIkShya vishvasanIyAn mattvA cha yadvat susaMvAdo.asmAsu samArpyata tadvad vayaM mAnavebhyo na rurochiShamANAH kintvasmadantaHkaraNAnAM parIkShakAyeshvarAya rurochiShamANA bhAShAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्