Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 yuShmabhyam aham Ishvarasya sarvvAn AdeshAn prakAshayituM na nyavartte|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 युष्मभ्यम् अहम् ईश्वरस्य सर्व्वान् आदेशान् प्रकाशयितुं न न्यवर्त्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যুষ্মভ্যম্ অহম্ ঈশ্ৱৰস্য সৰ্ৱ্ৱান্ আদেশান্ প্ৰকাশযিতুং ন ন্যৱৰ্ত্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যুষ্মভ্যম্ অহম্ ঈশ্ৱরস্য সর্ৱ্ৱান্ আদেশান্ প্রকাশযিতুং ন ন্যৱর্ত্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယုၐ္မဘျမ် အဟမ် ဤၑွရသျ သရွွာန် အာဒေၑာန် ပြကာၑယိတုံ န နျဝရ္တ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yuSmabhyam aham Izvarasya sarvvAn AdEzAn prakAzayituM na nyavarttE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:26
14 अन्तरसन्दर्भाः  

sa iliyAsaraM shmashAnAd Agantum AhvatavAn shmashAnA ncha udasthApayad ye ye lokAstatkarmya sAkShAd apashyan te pramANaM dAtum Arabhanta|


yo jano.asya sAkShyaM dadAti sa svayaM dR^iShTavAn tasyedaM sAkShyaM satyaM tasya kathA yuShmAkaM vishvAsaM janayituM yogyA tat sa jAnAti|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


yata Ishvare teShAM cheShTA vidyata ityatrAhaM sAkShyasmi; kintu teShAM sA cheShTA saj nAnA nahi,


aparaM yuShmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IshvaraM sAkShiNaM kR^itvA mayA svaprANAnAM shapathaH kriyate|


yUyam asmAn gR^ihlIta| asmAbhiH kasyApyanyAyo na kR^itaH ko.api na va nchitaH|


te svechChayA yathAshakti ki nchAtishakti dAna udyuktA abhavan iti mayA pramANIkriyate|


kasyApi mUrddhi hastAparNaM tvarayA mAkArShIH| parapApAnA nchAMshI mA bhava| svaM shuchiM rakSha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्