Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 pArthI-mAdI-arAmnaharayimdeshanivAsimano yihUdA-kappadakiyA-panta-AshiyA-

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পাৰ্থী-মাদী-অৰাম্নহৰযিম্দেশনিৱাসিমনো যিহূদা-কপ্পদকিযা-পন্ত-আশিযা-

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পার্থী-মাদী-অরাম্নহরযিম্দেশনিৱাসিমনো যিহূদা-কপ্পদকিযা-পন্ত-আশিযা-

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပါရ္ထီ-မာဒီ-အရာမ္နဟရယိမ္ဒေၑနိဝါသိမနော ယိဟူဒါ-ကပ္ပဒကိယာ-ပန္တ-အာၑိယာ-

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:9
34 अन्तरसन्दर्भाः  

teShu phrugiyAgAlAtiyAdeshamadhyena gateShu satsu pavitra AtmA tAn AshiyAdeshe kathAM prakAshayituM pratiShiddhavAn|


tasmin samaye klaudiyaH sarvvAn yihUdIyAn romAnagaraM vihAya gantum Aj nApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdeshAt ki nchitpUrvvam Agamat yaH pantadeshe jAta AkkilanAmA yihUdIyalokaH paulastaM sAkShAt prApya tayoH samIpamitavAn|


itthaM vatsaradvayaM gataM tasmAd AshiyAdeshanivAsinaH sarvve yihUdIyA anyadeshIyalokAshcha prabho ryIshoH kathAm ashrauShan|


tenAsmAkaM vANijyasya sarvvathA hAneH sambhavanaM kevalamiti nahi, AshiyAdeshasthai rvA sarvvajagatsthai rlokaiH pUjyA yArtimI mahAdevI tasyA mandirasyAvaj nAnasya tasyA aishvaryyasya nAshasya cha sambhAvanA vidyateे|


paulasyatmIyA AshiyAdeshasthAH katipayAH pradhAnalokAstasya samIpaM naramekaM preShya tvaM ra NgabhUmiM mAgA iti nyavedayan|


tarhi vayaM pratyekashaH svasvajanmadeshIyabhAShAbhiH kathA eteShAM shR^iNumaH kimidaM?


yataH paula AshiyAdeshe kAlaM yApayitum nAbhilaShan iphiShanagaraM tyaktvA yAtuM mantraNAM sthirIkR^itavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArotsavasya pa nchAshattamadine sa yirUshAlamyupasthAtuM matiM kR^itavAn|


teShu tasya samIpam upasthiteShu sa tebhya imAM kathAM kathitavAn, aham AshiyAdeshe prathamAgamanam ArabhyAdya yAvad yuShmAkaM sannidhau sthitvA sarvvasamaye yathAcharitavAn tad yUyaM jAnItha;


birayAnagarIyasopAtraH thiShalanIkIyAristArkhasikundau darbbonagarIyagAyatImathiyau AshiyAdeshIyatukhikatraphimau cha tena sArddhaM AshiyAdeshaM yAvad gatavantaH|


teShu saptasu dineShu samAptakalpeShu AshiyAdeshanivAsino yihUdIyAstaM madhyemandiraM vilokya jananivahasya manaHsu kupravR^ittiM janayitvA taM dhR^itvA


tatohaM shuchi rbhUtvA lokAnAM samAgamaM kalahaM vA na kAritavAn tathApyAshiyAdeshIyAH kiyanto yihudIyalokA madhyemandiraM mAM dhR^itavantaH|


vayam AdrAmuttIyaM potamekam Aruhya AshiyAdeshasya taTasamIpena yAtuM matiM kR^itvA la Ngaram utthApya potam amochayAma; mAkidaniyAdeshasthathiShalanIkInivAsyAristArkhanAmA kashchid jano.asmAbhiH sArddham AsIt|


tena libarttinIyanAmnA vikhyAtasa Nghasya katipayajanAH kurINIyasikandarIya-kilikIyAshIyAdeshIyAH kiyanto janAshchotthAya stiphAnena sArddhaM vyavadanta|


tataH sa pratyavadat, he pitaro he bhrAtaraH sarvve lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSha ibrAhIm hAraNnagare vAsakaraNAt pUrvvaM yadA arAm-naharayimadeshe AsIt tadA tejomaya Ishvaro darshanaM datvA


apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|


yuShmabhyam AshiyAdeshasthasamAjAnAM namaskR^itim AkkilapriskillayostanmaNDapasthasamiteshcha bahunamaskR^itiM prajAnIta|


he bhrAtaraH, AshiyAdeshe yaH klesho.asmAn AkrAmyat taM yUyaM yad anavagatAstiShThata tanmayA bhadraM na manyate| tenAtishaktikleshena vayamatIva pIDitAstasmAt jIvanarakShaNe nirupAyA jAtAshcha,


AshiyAdeshIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teShAM madhye phUgillo harmmaginishcha vidyete|


panta-gAlAtiyA-kappadakiyA-AshiyA-bithuniyAdesheShu pravAsino ye vikIrNalokAH


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukheे tiShThanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्