Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 স ঈশ্ৱৰস্য দক্ষিণকৰেণোন্নতিং প্ৰাপ্য পৱিত্ৰ আত্মিন পিতা যমঙ্গীকাৰং কৃতৱান্ তস্য ফলং প্ৰাপ্য যৎ পশ্যথ শৃণুথ চ তদৱৰ্ষৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 স ঈশ্ৱরস্য দক্ষিণকরেণোন্নতিং প্রাপ্য পৱিত্র আত্মিন পিতা যমঙ্গীকারং কৃতৱান্ তস্য ফলং প্রাপ্য যৎ পশ্যথ শৃণুথ চ তদৱর্ষৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 သ ဤၑွရသျ ဒက္ၐိဏကရေဏောန္နတိံ ပြာပျ ပဝိတြ အာတ္မိန ပိတာ ယမင်္ဂီကာရံ ကၖတဝါန် တသျ ဖလံ ပြာပျ ယတ် ပၑျထ ၑၖဏုထ စ တဒဝရ္ၐတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:33
32 अन्तरसन्दर्भाः  

yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


tato mayA pituH samIpe prArthite pitA nirantaraM yuShmAbhiH sArddhaM sthAtum itaramekaM sahAyam arthAt satyamayam AtmAnaM yuShmAkaM nikaTaM preShayiShyati|


kintvitaH paraM pitrA yaH sahAyo.arthAt pavitra AtmA mama nAmni prerayiShyati sa sarvvaM shikShayitvA mayoktAH samastAH kathA yuShmAn smArayiShyati|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


anantaraM teShAM sabhAM kR^itvA ityAj nApayat, yUyaM yirUshAlamo.anyatra gamanamakR^itvA yastin pitrA NgIkR^ite mama vadanAt kathA ashR^iNuta tatprAptim apekShya tiShThata|


tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati


IshvaraH kathayAmAsa yugAntasamaye tvaham| varShiShyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiShyanti kanyAH putrAshcha vastutaH|pratyAdesha ncha prApsyanti yuShmAkaM yuvamAnavAH| tathA prAchInalokAstu svapnAn drakShyanti nishchitaM|


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


yUyamapi satyaM vAkyam arthato yuShmatparitrANasya susaMvAdaM nishamya tasminneva khrIShTe vishvasitavantaH pratij nAtena pavitreNAtmanA mudrayevA NkitAshcha|


yathA likhitam Aste, "Urddhvam Aruhya jetR^in sa vijitya bandino.akarot| tataH sa manujebhyo.api svIyAn vyashrANayad varAn||"


sa chAsmAkaM trAtrA yIshukhrIShTenAsmadupari tam AtmAnaM prachuratvena vR^iShTavAn|


kintvasau pApanAshakam ekaM baliM datvAnantakAlArtham Ishvarasya dakShiNa upavishya


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|


yataH sa svargaM gatveshvarasya dakShiNe vidyate svargIyadUtAH shAsakA balAni cha tasya vashIbhUtA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्