Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 IshvaraH kathayAmAsa yugAntasamaye tvaham| varShiShyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiShyanti kanyAH putrAshcha vastutaH|pratyAdesha ncha prApsyanti yuShmAkaM yuvamAnavAH| tathA prAchInalokAstu svapnAn drakShyanti nishchitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ঈশ্ৱৰঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱৰ্ষিষ্যামি স্ৱমাত্মানং সৰ্ৱ্ৱপ্ৰাণ্যুপৰি ধ্ৰুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্ৰাশ্চ ৱস্তুতঃ| প্ৰত্যাদেশঞ্চ প্ৰাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্ৰাচীনলোকাস্তু স্ৱপ্নান্ দ্ৰক্ষ্যন্তি নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ঈশ্ৱরঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱর্ষিষ্যামি স্ৱমাত্মানং সর্ৱ্ৱপ্রাণ্যুপরি ধ্রুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্রাশ্চ ৱস্তুতঃ| প্রত্যাদেশঞ্চ প্রাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্রাচীনলোকাস্তু স্ৱপ্নান্ দ্রক্ষ্যন্তি নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဤၑွရး ကထယာမာသ ယုဂါန္တသမယေ တွဟမ်၊ ဝရ္ၐိၐျာမိ သွမာတ္မာနံ သရွွပြာဏျုပရိ ဓြုဝမ်၊ ဘာဝိဝါကျံ ဝဒိၐျန္တိ ကနျား ပုတြာၑ္စ ဝသ္တုတး၊ ပြတျာဒေၑဉ္စ ပြာပ္သျန္တိ ယုၐ္မာကံ ယုဝမာနဝါး၊ တထာ ပြာစီနလောကာသ္တု သွပ္နာန် ဒြက္ၐျန္တိ နိၑ္စိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:17
38 अन्तरसन्दर्भाः  

IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati


tataH paraM bhaviShyadvAdigaNe yirUshAlama AntiyakhiyAnagaram Agate sati


AgAbanAmA teShAmeka utthAya AtmanaH shikShayA sarvvadeshe durbhikShaM bhaviShyatIti j nApitavAn; tataH klaudiyakaisarasyAdhikAre sati tat pratyakSham abhavat|


varShiShyAmi tadAtmAnaM dAsadAsIjanopiri| tenaiva bhAvivAkyaM te vadiShyanti hi sarvvashaH|


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


anyasmai duHsAdhyasAdhanashaktiranyasmai cheshvarIyAdeshaH, anyasmai chAtimAnuShikasyAdeshasya vichArasAmarthyam, anyasmai parabhAShAbhAShaNashaktiranyasmai cha bhAShArthabhAShaNasAmaryaM dIyate|


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


sa etasmin sheShakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kR^itavAn tenaiva cha sarvvajaganti sR^iShTavAn|


kanakaM rajata nchApi vikR^itiM pragamiShyati, tatkala Nkashcha yuShmAkaM pApaM pramANayiShyati, hutAshavachcha yuShmAkaM pishitaM khAdayiShyati| ittham antimaghasreShu yuShmAbhiH sa nchitaM dhanaM|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्