Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 yadi ka nchana prati dImItriyasya tasya sahAyAnA ncha kAchid Apatti rvidyate tarhi pratinidhilokA vichArasthAna ncha santi, te tat sthAnaM gatvA uttarapratyuttare kurvvantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যদি কঞ্চন প্ৰতি দীমীত্ৰিযস্য তস্য সহাযানাঞ্চ কাচিদ্ আপত্তি ৰ্ৱিদ্যতে তৰ্হি প্ৰতিনিধিলোকা ৱিচাৰস্থানঞ্চ সন্তি, তে তৎ স্থানং গৎৱা উত্তৰপ্ৰত্যুত্তৰে কুৰ্ৱ্ৱন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যদি কঞ্চন প্রতি দীমীত্রিযস্য তস্য সহাযানাঞ্চ কাচিদ্ আপত্তি র্ৱিদ্যতে তর্হি প্রতিনিধিলোকা ৱিচারস্থানঞ্চ সন্তি, তে তৎ স্থানং গৎৱা উত্তরপ্রত্যুত্তরে কুর্ৱ্ৱন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယဒိ ကဉ္စန ပြတိ ဒီမီတြိယသျ တသျ သဟာယာနာဉ္စ ကာစိဒ် အာပတ္တိ ရွိဒျတေ တရှိ ပြတိနိဓိလောကာ ဝိစာရသ္ထာနဉ္စ သန္တိ, တေ တတ် သ္ထာနံ ဂတွာ ဥတ္တရပြတျုတ္တရေ ကုရွွန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:38
8 अन्तरसन्दर्भाः  

enAM ghaTanAM dR^iShTvA sa deshAdhipatiH prabhUpadeshAd vismitya vishvAsaM kR^itavAn|


taddeshAdhipa Ishvarasya kathAM shrotuM vA nChan paulabarNabbau nyamantrayat|


kintvilumA yaM mAyAvinaM vadanti sa deshAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


tataH paule pratyuttaraM dAtum udyate sati gAlliyA yihUdIyAn vyAharat, yadi kasyachid anyAyasya vAtishayaduShTatAcharaNasya vichAro.abhaviShyat tarhi yuShmAkaM kathA mayA sahanIyAbhaviShyat|


tatkAraNamidaM, arttimIdevyA rUpyamandiranirmmANena sarvveShAM shilpinAM yatheShTalAbham ajanayat yo dImItriyanAmA nADIndhamaH


kintu yuShmAkaM kAchidaparA kathA yadi tiShThati tarhi niyamitAyAM sabhAyAM tasyA niShpatti rbhaviShyati|


yuShmAkamekasya janasyApareNa saha vivAde jAte sa pavitralokai rvichAramakArayan kim adhArmmikalokai rvichArayituM protsahate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्