Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 kintu sa yihUdIyaloka iti nishchite sati iphiShIyAnAm arttimI devI mahatIti vAkyaM prAyeNa pa ncha daNDAn yAvad ekasvareNa lokanivahaiH proktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতীতি ৱাক্যং প্ৰাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱৰেণ লোকনিৱহৈঃ প্ৰোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অর্ত্তিমী দেৱী মহতীতি ৱাক্যং প্রাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱরেণ লোকনিৱহৈঃ প্রোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု သ ယိဟူဒီယလောက ဣတိ နိၑ္စိတေ သတိ ဣဖိၐီယာနာမ် အရ္တ္တိမီ ဒေဝီ မဟတီတိ ဝါကျံ ပြာယေဏ ပဉ္စ ဒဏ္ဍာန် ယာဝဒ် ဧကသွရေဏ လောကနိဝဟဲး ပြောက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu sa yihUdIyalOka iti nizcitE sati iphiSIyAnAm arttimI dEvI mahatIti vAkyaM prAyENa panjca daNPAn yAvad EkasvarENa lOkanivahaiH prOktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:34
10 अन्तरसन्दर्भाः  

aparaM prArthanAkAle devapUjakAiva mudhA punaruktiM mA kuru, yasmAt te bodhante, bahuvAraM kathAyAM kathitAyAM teShAM prArthanA grAhiShyate|


tataH shAsakAnAM nikaTaM nItvA romilokA vayam asmAkaM yad vyavaharaNaM grahItum Acharitu ncha niShiddhaM,


tatkAraNamidaM, arttimIdevyA rUpyamandiranirmmANena sarvveShAM shilpinAM yatheShTalAbham ajanayat yo dImItriyanAmA nADIndhamaH


kintu hastanirmmiteshvarA IshvarA nahi paulanAmnA kenachijjanena kathAmimAM vyAhR^itya kevalephiShanagare nahi prAyeNa sarvvasmin AshiyAdeshe pravR^ittiM grAhayitvA bahulokAnAM shemuShI parAvarttitA, etad yuShmAbhi rdR^ishyate shrUyate cha|


etAdR^ishIM kathAM shrutvA te mahAkrodhAnvitAH santa uchchaiHkAraM kathitavanta iphiShIyAnAm arttimI devI mahatI bhavati|


tataH paraM janatAmadhyAd yihUdIyairbahiShkR^itaH sikandaro hastena sa NketaM kR^itvA lokebhya uttaraM dAtumudyatavAn,


tato nagarAdhipatistAn sthirAn kR^itvA kathitavAn he iphiShAyAH sarvve lokA AkarNayata, artimImahAdevyA mahAdevAt patitAyAstatpratimAyAshcha pUjanama iphiShanagarasthAH sarvve lokAH kurvvanti, etat ke na jAnanti?


tathA paradAragamanaM pratiShedhan svayaM kiM paradArAn gachChasi? tathA tvaM svayaM pratimAdveShI san kiM mandirasya dravyANi harasi?


yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto .akathayan, ko vidyate pashostulyastena ko yoddhumarhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्