Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 sa tAn tatkarmmajIvinaH sarvvalokAMshcha samAhUya bhAShitavAn he mahechChA etena mandiranirmmANenAsmAkaM jIvikA bhavati, etad yUyaM vittha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স তান্ তৎকৰ্ম্মজীৱিনঃ সৰ্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিৰনিৰ্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স তান্ তৎকর্ম্মজীৱিনঃ সর্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিরনির্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ တာန် တတ္ကရ္မ္မဇီဝိနး သရွွလောကာံၑ္စ သမာဟူယ ဘာၐိတဝါန် ဟေ မဟေစ္ဆာ ဧတေန မန္ဒိရနိရ္မ္မာဏေနာသ္မာကံ ဇီဝိကာ ဘဝတိ, ဧတဒ် ယူယံ ဝိတ္ထ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa tAn tatkarmmajIvinaH sarvvalOkAMzca samAhUya bhASitavAn hE mahEcchA EtEna mandiranirmmANEnAsmAkaM jIvikA bhavati, Etad yUyaM vittha;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:25
8 अन्तरसन्दर्भाः  

tataH sveShAM lAbhasya pratyAshA viphalA jAteti vilokya tasyAH prabhavaH paulaM sIla ncha dhR^itvAkR^iShya vichArasthAne.adhipatInAM samIpam Anayan|


tatkAraNamidaM, arttimIdevyA rUpyamandiranirmmANena sarvveShAM shilpinAM yatheShTalAbham ajanayat yo dImItriyanAmA nADIndhamaH


kintu hastanirmmiteshvarA IshvarA nahi paulanAmnA kenachijjanena kathAmimAM vyAhR^itya kevalephiShanagare nahi prAyeNa sarvvasmin AshiyAdeshe pravR^ittiM grAhayitvA bahulokAnAM shemuShI parAvarttitA, etad yuShmAbhi rdR^ishyate shrUyate cha|


apara ncha te lobhAt kApaTyavAkyai ryuShmatto lAbhaM kariShyante kintu teShAM purAtanadaNDAj nA na vilambate teShAM vinAshashcha na nidrAti|


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्