Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 kintu yadi kevalaM kathAyA vA nAmno vA yuShmAkaM vyavasthAyA vivAdo bhavati tarhi tasya vichAramahaM na kariShyAmi, yUyaM tasya mImAMsAM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তৰ্হি তস্য ৱিচাৰমহং ন কৰিষ্যামি, যূযং তস্য মীমাংসাং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তর্হি তস্য ৱিচারমহং ন করিষ্যামি, যূযং তস্য মীমাংসাং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယဒိ ကေဝလံ ကထာယာ ဝါ နာမ္နော ဝါ ယုၐ္မာကံ ဝျဝသ္ထာယာ ဝိဝါဒေါ ဘဝတိ တရှိ တသျ ဝိစာရမဟံ န ကရိၐျာမိ, ယူယံ တသျ မီမာံသာံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaM vyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:15
13 अन्तरसन्दर्भाः  

tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|


etannirAgonaraprANaparakarArpaNAt kaluShaM kR^itavAnahaM| tadA ta uditavantaH, tenAsmAkaM kiM? tvayA tad budhyatAm|


tataH pIlAto.avadad yUyamenaM gR^ihItvA sveShAM vyavasthayA vichArayata| tadA yihUdIyAH pratyavadan kasyApi manuShyasya prANadaNDaM karttuM nAsmAkam adhikAro.asti|


mAnuSha eSha vyavasthAya viruddham IshvarabhajanaM karttuM lokAn kupravR^ittiM grAhayatIti niveditavantaH|


tatasteShAM vyavasthAyA viruddhayA kayAchana kathayA so.apavAdito.abhavat, kintu sa shR^i NkhalabandhanArho vA prANanAshArho bhavatIdR^ishaH kopyaparAdho mayAsya na dR^iShTaH|


ka nchidaparAdhaM ki nchana vadhArhaM karmma vA yadyaham akariShyaM tarhi prANahananadaNDamapi bhoktum udyato.abhaviShyaM, kintu te mama samapavAdaM kurvvanti sa yadi kalpitamAtro bhavati tarhi teShAM kareShu mAM samarpayituM kasyApyadhikAro nAsti, kaisarasya nikaTe mama vichAro bhavatu|


sveShAM mate tathA paulo yaM sajIvaM vadati tasmin yIshunAmani mR^itajane cha tasya viruddhaM kathitavantaH|


yato yihUdIyalokAnAM madhye yA yA rItiH sUkShmavichArAshcha santi teShu bhavAn vij natamaH; ataeva prArthaye dhairyyamavalambya mama nivedanaM shR^iNotu|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


sa darpadhmAtaH sarvvathA j nAnahInashcha vivAdai rvAgyuddhaishcha rogayuktashcha bhavati|


aparaM tvam anarthakAn aj nAnAMshcha prashnAn vAgyuddhotpAdakAn j nAtvA dUrIkuru|


mUDhebhyaH prashnavaMshAvalivivAdebhyo vyavasthAyA vitaNDAbhyashcha nivarttasva yatastA niShphalA anarthakAshcha bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्