Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 ahaM tvayA sArddham Asa hiMsArthaM kopi tvAM spraShTuM na shakShyati nagare.asmin madIyA lokA bahava Asate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অহং ৎৱযা সাৰ্দ্ধম্ আস হিংসাৰ্থং কোপি ৎৱাং স্প্ৰষ্টুং ন শক্ষ্যতি নগৰেঽস্মিন্ মদীযা লোকা বহৱ আসতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অহং ৎৱযা সার্দ্ধম্ আস হিংসার্থং কোপি ৎৱাং স্প্রষ্টুং ন শক্ষ্যতি নগরেঽস্মিন্ মদীযা লোকা বহৱ আসতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဟံ တွယာ သာရ္ဒ္ဓမ် အာသ ဟိံသာရ္ထံ ကောပိ တွာံ သ္ပြၐ္ဋုံ န ၑက္ၐျတိ နဂရေ'သ္မိန် မဒီယာ လောကာ ဗဟဝ အာသတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:10
26 अन्तरसन्दर्भाः  

iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


apara ncha etad gR^ihIya meShebhyo bhinnA api meShA mama santi te sakalA AnayitavyAH; te mama shabdaM shroShyanti tata eko vraja eko rakShako bhaviShyati|


kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|


he bhrAtaro mama kathAyAm mano nidhatta| IshvaraH svanAmArthaM bhinnadeshIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kR^itvA yena prakAreNa prathamaM tAn prati kR^ipAvalekanaM kR^itavAn taM shimon varNitavAn|


tasmAt paulastannagare prAyeNa sArddhavatsaraparyyantaM saMsthAyeshvarasya kathAm upAdishat|


kShaNadAyAM prabhuH paulaM darshanaM datvA bhAShitavAn, mA bhaiShIH, mA nirasIH kathAM prachAraya|


ityatra vayaM kiM brUmaH? Ishvaro yadyasmAkaM sapakSho bhavati tarhi ko vipakSho.asmAkaM?


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


prabhu ryIshuH khrIShTastavAtmanA saha bhUyAt| yuShmAsvanugraho bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्