प्रेरिता 17:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script11 tatrasthA lokAH thiShalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti j nAtuM dine dine dharmmagranthasyAlochanAM kR^itvA svairaM kathAm agR^ihlan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari11 तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তত্ৰস্থা লোকাঃ থিষলনীকীস্থলোকেভ্যো মহাত্মান আসন্ যত ইত্থং ভৱতি ন ৱেতি জ্ঞাতুং দিনে দিনে ধৰ্ম্মগ্ৰন্থস্যালোচনাং কৃৎৱা স্ৱৈৰং কথাম্ অগৃহ্লন্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তত্রস্থা লোকাঃ থিষলনীকীস্থলোকেভ্যো মহাত্মান আসন্ যত ইত্থং ভৱতি ন ৱেতি জ্ঞাতুং দিনে দিনে ধর্ম্মগ্রন্থস্যালোচনাং কৃৎৱা স্ৱৈরং কথাম্ অগৃহ্লন্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တတြသ္ထာ လောကား ထိၐလနီကီသ္ထလောကေဘျော မဟာတ္မာန အာသန် ယတ ဣတ္ထံ ဘဝတိ န ဝေတိ ဇ္ဉာတုံ ဒိနေ ဒိနေ ဓရ္မ္မဂြန္ထသျာလောစနာံ ကၖတွာ သွဲရံ ကထာမ် အဂၖဟ္လန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan| अध्यायं द्रष्टव्यम् |
yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|