Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 rAtrau paulaH svapne dR^iShTavAn eko mAkidaniyalokastiShThan vinayaM kR^itvA tasmai kathayati, mAkidaniyAdesham AgatyAsmAn upakurvviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৰাত্ৰৌ পৌলঃ স্ৱপ্নে দৃষ্টৱান্ একো মাকিদনিযলোকস্তিষ্ঠন্ ৱিনযং কৃৎৱা তস্মৈ কথযতি, মাকিদনিযাদেশম্ আগত্যাস্মান্ উপকুৰ্ৱ্ৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 রাত্রৌ পৌলঃ স্ৱপ্নে দৃষ্টৱান্ একো মাকিদনিযলোকস্তিষ্ঠন্ ৱিনযং কৃৎৱা তস্মৈ কথযতি, মাকিদনিযাদেশম্ আগত্যাস্মান্ উপকুর্ৱ্ৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ရာတြော် ပေါ်လး သွပ္နေ ဒၖၐ္ဋဝါန် ဧကော မာကိဒနိယလောကသ္တိၐ္ဌန် ဝိနယံ ကၖတွာ တသ္မဲ ကထယတိ, မာကိဒနိယာဒေၑမ် အာဂတျာသ္မာန် ဥပကုရွွိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:9
32 अन्तरसन्दर्भाः  

ekadA tR^itIyapraharavelAyAM sa dR^iShTavAn Ishvarasyaiko dUtaH saprakAshaM tatsamIpam Agatya kathitavAn, he karNIliya|


tadA karNIliyaH kathitavAn, adya chatvAri dinAni jAtAni etAvadvelAM yAvad aham anAhAra Asan tatastR^itIyaprahare sati gR^ihe prArthanasamaye tejomayavastrabhR^id eko jano mama samakShaM tiShThan etAM kathAm akathayat,


tasyetthaM svapnadarshanAt prabhustaddeshIyalokAn prati susaMvAdaM prachArayitum asmAn AhUyatIti nishchitaM buddhvA vayaM tUrNaM mAkidaniyAdeshaM gantum udyogam akurmma|


tasmAd gatvA mAkidaniyAntarvvartti romIyavasatisthAnaM yat philipInAmapradhAnanagaraM tatropasthAya katipayadinAni tatra sthitavantaH|


sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


sarvveShveteShu karmmasu sampanneShu satsu paulo mAkidaniyAkhAyAdeshAbhyAM yirUshAlamaM gantuM matiM kR^itvA kathitavAn tatsthAnaM yAtrAyAM kR^itAyAM satyAM mayA romAnagaraM draShTavyaM|


svAnugatalokAnAM tImathiyerAstau dvau janau mAkidaniyAdeshaM prati prahitya svayam AshiyAdeshe katipayadinAni sthitavAn|


tataH sarvvanagaraM kalahena paripUrNamabhavat, tataH paraM te mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacharau dhR^itvaikachittA ra NgabhUmiM javena dhAvitavantaH|


itthaM kalahe nivR^itte sati paulaH shiShyagaNam AhUya visarjanaM prApya mAkidaniyAdeshaM prasthitavAn|


tatra mAsatrayaM sthitvA tasmAt suriyAdeshaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiShThan tasmAt sa punarapi mAkidaniyAmArgeNa pratyAgantuM matiM kR^itavAn|


vayam AdrAmuttIyaM potamekam Aruhya AshiyAdeshasya taTasamIpena yAtuM matiM kR^itvA la Ngaram utthApya potam amochayAma; mAkidaniyAdeshasthathiShalanIkInivAsyAristArkhanAmA kashchid jano.asmAbhiH sArddham AsIt|


lodnagaraM yAphonagarasya samIpasthaM tasmAttatra pitara Aste, iti vArttAM shrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA shiShyagaNo dvau manujau preShitavAn|


yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|


yadA cha yuShmanmadhye.ava.artte tadA mamArthAbhAve jAte yuShmAkaM ko.api mayA na pIDitaH; yato mama so.arthAbhAvo mAkidaniyAdeshAd Agatai bhrAtR^ibhi nyavAryyata, itthamahaM kkApi viShaye yathA yuShmAsu bhAro na bhavAmi tathA mayAtmarakShA kR^itA karttavyA cha|


aparam utkR^iShTadarshanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM sharIravedhakam ekaM shUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA shayatAno dUtaH|


asmAsu mAkidaniyAdesham AgateShvasmAkaM sharIrasya kAchidapi shAnti rnAbhavat kintu sarvvato bahi rvirodhenAntashcha bhItyA vayam apIDyAmahi|


he bhrAtaraH, mAkidaniyAdeshasthAsu samitiShu prakAshito ya IshvarasyAnugrahastamahaM yuShmAn j nApayAmi|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


kR^itsne mAkidaniyAdeshe cha yAvanto bhrAtaraH santi tAn sarvvAn prati yuShmAbhistat prema prakAshyate tathApi he bhrAtaraH, vayaM yuShmAn vinayAmahe yUyaM puna rbahutaraM prema prakAshayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्