Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 atha nishIthasamaye paulasIlAvIshvaramuddishya prAthanAM gAna ncha kR^itavantau, kArAsthitA lokAshcha tadashR^iNvan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অথ নিশীথসমযে পৌলসীলাৱীশ্ৱৰমুদ্দিশ্য প্ৰাথনাং গানঞ্চ কৃতৱন্তৌ, কাৰাস্থিতা লোকাশ্চ তদশৃণ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অথ নিশীথসমযে পৌলসীলাৱীশ্ৱরমুদ্দিশ্য প্রাথনাং গানঞ্চ কৃতৱন্তৌ, কারাস্থিতা লোকাশ্চ তদশৃণ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အထ နိၑီထသမယေ ပေါ်လသီလာဝီၑွရမုဒ္ဒိၑျ ပြာထနာံ ဂါနဉ္စ ကၖတဝန္တော်, ကာရာသ္ထိတာ လောကာၑ္စ တဒၑၖဏွန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:25
38 अन्तरसन्दर्भाः  

pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|


tataH paraM preritagaNo lokaprAchInagaNaH sarvvA maNDalI cha sveShAM madhye barshabbA nAmnA vikhyAto manonItau kR^itvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preShaNam uchitaM buddhvA tAbhyAM patraM praiShayan|


tataH sveShAM lAbhasya pratyAshA viphalA jAteti vilokya tasyAH prabhavaH paulaM sIla ncha dhR^itvAkR^iShya vichArasthAne.adhipatInAM samIpam Anayan|


tathA rAtrestasminneva daNDe sa tau gR^ihItvA tayoH prahArANAM kShatAni prakShAlitavAn tataH sa svayaM tasya sarvve parijanAshcha majjitA abhavan|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


aparaM pratyAshAyAm AnanditA duHkhasamaye cha dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


shokayuktAshcha vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, aki nchanAshcha vayaM sarvvaM dhArayAmaH|


aparaM gItai rgAnaiH pAramArthikakIrttanaishcha parasparam Alapanto manasA sArddhaM prabhum uddishya gAyata vAdayata cha|


yuShmAkaM vishvAsArthakAya balidAnAya sevanAya cha yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveShAM yuShmAkam AnandasyAMshI bhavAmi cha|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


yuShmAkaM kashchid duHkhI bhavati? sa prArthanAM karotu| kashchid vAnandito bhavati? sa gItaM gAyatu|


yadi khrIShTasya nAmahetunA yuShmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IshvarasyAtmA yuShmAsvadhitiShThati teShAM madhye sa nindyate kintu yuShmanmadhye prashaMsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्