Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tataH paraM vayaM troyAnagarAd prasthAya R^ijumArgeNa sAmathrAkiyopadvIpena gatvA pare.ahani niyApalinagara upasthitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ পৰং ৱযং ত্ৰোযানগৰাদ্ প্ৰস্থায ঋজুমাৰ্গেণ সামথ্ৰাকিযোপদ্ৱীপেন গৎৱা পৰেঽহনি নিযাপলিনগৰ উপস্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ পরং ৱযং ত্রোযানগরাদ্ প্রস্থায ঋজুমার্গেণ সামথ্রাকিযোপদ্ৱীপেন গৎৱা পরেঽহনি নিযাপলিনগর উপস্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး ပရံ ဝယံ တြောယာနဂရာဒ် ပြသ္ထာယ ၒဇုမာရ္ဂေဏ သာမထြာကိယောပဒွီပေန ဂတွာ ပရေ'ဟနိ နိယာပလိနဂရ ဥပသ္ထိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENa sAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagara upasthitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:11
5 अन्तरसन्दर्भाः  

tasmAt te musiyAdeshaM parityajya troyAnagaraM gatvA samupasthitAH|


ete sarvve .agrasarAH santo .asmAn apekShya troyAnagare sthitavantaH|


tai rvisR^iShTAH santo vayaM potaM bAhayitvA R^ijumArgeNa koSham upadvIpam Agatya pare.ahani rodiyopadvIpam AgachChAma tatastasmAt pAtArAyAm upAtiShThAma|


apara ncha khrIShTasya susaMvAdaghoShaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe cha madarthaM dvAre mukte


yad AchChAdanavastraM troyAnagare kArpasya sannidhau mayA nikShiptaM tvamAgamanasamaye tat pustakAni cha visheShatashcharmmagranthAn Anaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्