Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 aparaM paulabarNabbau bahavaH shiShyAshcha lokAn upadishya prabhoH susaMvAdaM prachArayanta AntiyakhiyAyAM kAlaM yApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অপৰং পৌলবৰ্ণব্বৌ বহৱঃ শিষ্যাশ্চ লোকান্ উপদিশ্য প্ৰভোঃ সুসংৱাদং প্ৰচাৰযন্ত আন্তিযখিযাযাং কালং যাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অপরং পৌলবর্ণব্বৌ বহৱঃ শিষ্যাশ্চ লোকান্ উপদিশ্য প্রভোঃ সুসংৱাদং প্রচারযন্ত আন্তিযখিযাযাং কালং যাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အပရံ ပေါ်လဗရ္ဏဗ္ဗော် ဗဟဝး ၑိၐျာၑ္စ လောကာန် ဥပဒိၑျ ပြဘေား သုသံဝါဒံ ပြစာရယန္တ အာန္တိယခိယာယာံ ကာလံ ယာပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:35
11 अन्तरसन्दर्भाः  

tadA herod Ishvarasya sammAnaM nAkarot; tasmAddhetoH parameshvarasya dUto haThAt taM prAharat tenaiva sa kITaiH kShINaH san prANAn ajahAt| kintvIshvarasya kathA deshaM vyApya prabalAbhavat| tataH paraM barNabbAshaulau yasya karmmaNo bhAraM prApnutAM tAbhyAM tasmin sampAdite sati mArkanAmnA vikhyAto yo yohan taM sa NginaM kR^itvA yirUshAlamnagarAt pratyAgatau|


apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAाbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,


enAM ghaTanAM dR^iShTvA sa deshAdhipatiH prabhUpadeshAd vismitya vishvAsaM kR^itavAn|


nirvighnam atishayaniHkShobham IshvarIyarAjatvasya kathAM prachArayan prabhau yIshau khrIShTe kathAH samupAdishat| iti||


anyachcha ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAchArayan|


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्