Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdeshasthabhinnadeshIyabhrAtR^igaNAya preritagaNasya lokaprAchInagaNasya bhrAtR^igaNasya cha namaskAraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্মিন্ পত্ৰে লিখিতমিংদ, আন্তিযখিযা-সুৰিযা-কিলিকিযাদেশস্থভিন্নদেশীযভ্ৰাতৃগণায প্ৰেৰিতগণস্য লোকপ্ৰাচীনগণস্য ভ্ৰাতৃগণস্য চ নমস্কাৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্মিন্ পত্রে লিখিতমিংদ, আন্তিযখিযা-সুরিযা-কিলিকিযাদেশস্থভিন্নদেশীযভ্রাতৃগণায প্রেরিতগণস্য লোকপ্রাচীনগণস্য ভ্রাতৃগণস্য চ নমস্কারঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသ္မိန် ပတြေ လိခိတမိံဒ, အာန္တိယခိယာ-သုရိယာ-ကိလိကိယာဒေၑသ္ထဘိန္နဒေၑီယဘြာတၖဂဏာယ ပြေရိတဂဏသျ လောကပြာစီနဂဏသျ ဘြာတၖဂဏသျ စ နမသ္ကာရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:23
21 अन्तरसन्दर्भाः  

tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


aparaM teShAM kuprIyAH kurInIyAshcha kiyanto janA AntiyakhiyAnagaraM gatvA yUnAnIyalokAnAM samIpepi prabhoryIshoH kathAM prAchArayan|


tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|


yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|


paulabarNabbau taiH saha bahUn vichArAn vivAdAMshcha kR^itavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM j nAtuM yirUshAlamnagarasthAn preritAn prAchInAMshcha prati paulabarNabbAprabhR^itIn katipayajanAn preShayituM nishchayaM kR^itavantaH|


tataH paraM preritagaNo lokaprAchInagaNaH sarvvA maNDalI cha sveShAM madhye barshabbA nAmnA vikhyAto manonItau kR^itvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preShaNam uchitaM buddhvA tAbhyAM patraM praiShayan|


yirUshAlamyupasthAya preritagaNena lokaprAchInagaNena samAjena cha samupagR^ihItAH santaH svairIshvaro yAni karmmANi kR^itavAn teShAM sarvvavR^ittAntAn teShAM samakSham akathayan|


paulastatra punarbahudinAni nyavasat, tato bhrAtR^igaNAd visarjanaM prApya ki nchanavratanimittaM kiMkriyAnagare shiro muNDayitvA priskillAkkilAbhyAM sahito jalapathena suriyAdeshaM gatavAn|


bhinnadeshIyAnAM vishvAsilokAnAM nikaTe vayaM patraM likhitvetthaM sthirIkR^itavantaH, devaprasAdabhojanaM raktaM galapIDanamAritaprANibhojanaM vyabhichArashchaitebhyaH svarakShaNavyatirekeNa teShAmanyavidhipAlanaM karaNIyaM na|


kupropadvIpaM dR^iShTvA taM savyadishi sthApayitvA suriyAdeshaM gatvA potasthadravyANyavarohayituM soranagare lAgitavantaH|


mahAmahimashrIyuktaphIlikShAdhipataye klaudiyaluShiyasya namaskAraH|


tena libarttinIyanAmnA vikhyAtasa Nghasya katipayajanAH kurINIyasikandarIya-kilikIyAshIyAdeshIyAH kiyanto janAshchotthAya stiphAnena sArddhaM vyavadanta|


Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


tavAbhiruchitAyA bhaginyA bAlakAstvAM namaskAraM j nApayanti| Amen|


piturIshvarAt tatpituH putrAt prabho ryIshukhrIShTAchcha prApyo .anugrahaH kR^ipA shAntishcha satyatApremabhyAM sArddhaM yuShmAn adhitiShThatu|


achireNa tvAM drakShyAmIti mama pratyAshAste tadAvAM sammukhIbhUya parasparaM sambhAShiShyAvahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्